मराठी

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत – यथा- जन जने जन्योः जनेषु राजन् ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______
रिकाम्या जागा भरा

उत्तर

राजन्

राज्ञि राज्ञोः राजसु
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 7 [पृष्ठ ८४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 7 | Q 3.3 | पृष्ठ ८४

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


सार्थक पदं लिखत –

कः शि क्ष

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
जन ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
रमा ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 


कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ अङ्कुरः प्रभवति।  (बीज)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

वेद
______ ______ ______

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×