मराठी

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत – ______ ______ ______ ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______
तक्ता

उत्तर

लतायाः प्राज्ञयाः सभायाः
रमयाः क्षमायाः विद्यायाः
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 6 [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 6 | Q 4.2 | पृष्ठ ८०

संबंधित प्रश्‍न

सार्थक पदं लिखत –

कः शि क्ष

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -

अङ्कर अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः  अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः  एतत् तु स्वास्थाय न उचितम्।
अमितः जानीमः वयम्।
अङ्कुरः ______ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन)

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।


अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।

______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ किं प्रयोजनम्।


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्व प्रशंसनीयाः।(सत्कार्य)


कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 


कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

ज्ञानाय दानाय च रक्षणाय।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा-काष्ठात् अग्निः जायते मध्यमानात्

सत्यात् अपि हितं वदेत्।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

नदी

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×