Advertisements
Advertisements
प्रश्न
विधात्रा कि विनिर्मितम्?
उत्तर
विधात्रा छादनमज्ञताया: विनिर्मितम् ।
APPEARS IN
संबंधित प्रश्न
सर्वत्र कीदृशं नीरम् अस्ति?
मरालस्य मानसं कं विना न रमते।
विद्वान् कम् अपेक्षते?
य: यस्य प्रिय: स: तस्य कृते किं भवति?
सहसा कि न विद्धीत?
अपणिडतानां विभूषणं किम्?
पापात् क: निवारयति?
कीदृशं भूषणं न क्षीयते?
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
वृणते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेव सम्पदः।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।
सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।
सन्त: ______ प्रवदन्ति।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
नीरक्षीरविवेके ______
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
विपदि धैर्यम्याभ्युदये ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
नीरजम्
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
रसालः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
विमृश्यकारिणः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
जरा
निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।
(क) | मरालस्य | (i) | आश्रयते |
(ख) | अवलम्बते | (ii) | ब्रह्मणा |
(ग) | अधुना | (iii) | विशदीकृत्य |
(घ) | विधात्रा | (iv) | हंसस्य |
(ङ) | पर्वतीकृत्य | (v) | साम्रतम् |
(च) | नीरजं | (vi) | आम्र: |
(छ) | रसाल: | (vii) | विभूतय: |
(ज) | सम्पद् : | (viii) | कमलम् |
( झ) | यशसि | (ix) | कीर्तो |
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
मूख : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
अप्रिय : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
पुण्यात्
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वाक्पटुता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
चन्द्रोज्ज्वला :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
अप्रतिहता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वागभूषणम्
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
वनस्य अन्तरे ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
उपकारस्य श्रेणिभि: ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
तावत् कोकिल ...................... समुल्लसति॥।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वागभूषणं भूषणम्।