मराठी

विपरीतार्थकपदानि मेलयत | (क) आगत्य (ख) इच्छाम् (ग) स्वल्पभाषी (घ) प्रारभ्य (ङ) अधिकीभूतम् (च) विपक्षे (छ) स्मृत: (ज) दीर्घजीवनम् (क) विस्मृत: (ख) गत्वा (ग) न्यूनीभूतम् - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

विपरीतार्थकपदानि मेलयत |

 (क) आगत्य  (क)  विस्मृत:
 (ख)  इच्छाम्  (ख)  गत्वा
 (ग)  स्वल्पभाषी  (ग)  न्यूनीभूतम्
 (घ)  प्रारभ्य  (घ)  पक्षे
 (ङ)  अधिकीभूतम्  (ङ)  बहुभाषी
 (च)  विपक्षे  (च)  समाप्य
 (छ)  स्मृत:  (छ)  लघुजीवनम्
 (ज)  दीर्घजीवनम्  (ज)  अनिच्छाम्
जोड्या लावा/जोड्या जुळवा

उत्तर

(क) आगत्य (ख) गत्वा
(ख) इच्छाम् (ज) अनिच्छाम्
(ग) स्वल्पभाषी (ङ) बहुभाषी
(घ) प्रारभ्य (च) समाप्य
(ङ) अधिकीभूतम् (ग) न्यूनीभूतम्
(च) विपक्षे (घ) पक्षे
(छ) स्मृत: (क) विस्मृत:
(ज) दीर्घजीवनम् (छ) लघुजीवनम्
shaalaa.com
दीनबन्धुः श्रीनायारः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: दीनबन्धु: श्रीनायार: - अभ्यासः [पृष्ठ ९१]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 10 दीनबन्धु: श्रीनायार:
अभ्यासः | Q 5 | पृष्ठ ९१

संबंधित प्रश्‍न

संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान्? 


संस्कृतभाषया उत्तराणि लिखत ।

विभागस्य विपक्षे केषाम् अभियोगो नास्ति?


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम अकरोत्? 


संस्कृतभाषया उत्तराणि लिखत ।

बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम्? 


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य पाश्वे पत्रं कया प्रेषितम्? 


संस्कृतभाषया उत्तराणि लिखत ।

आश्रमे के लालिता: पालिताश्च भवन्ति? 


संस्कृतभाषया उत्तराणि लिखत ।

पत्रलेखिका कस्य हस्तयो: अनाथाश्रमं समर्प्य सौप्रस्थानिकीमिच्छति? 


उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे


त्वया निर्मितोऽयं क्षुद्रोऽनाथाश्रमोऽधुना महाद्रुमेण परिणत:। 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

कर्मसु नैपुण्यम् = ______ 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

द्वि च त्रि च अनयो: समाहार:, तेषाम् = ______


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

दीर्घ: अवकाश:, तम् = ______ 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

धनाय आदेश:, तेन 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीनायार: स्वल्पभाषी आसीत्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

वर्षत्रयस्य आकलनात् ज्ञायते यत् किभागस्य कार्यनैपुण्यं दशगुणै: वर्धितम्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

तस्य राज्येन सह कश्चित् सम्पर्क: नास्ति। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्रीकरोति स्म। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीदास: तत्पत्रमुद्घाटितवान्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

भगवान् त्वां दीर्घजीवनं कारयतु। 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वार्तालाप: - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वर्षत्रयस्य - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

समस्यानाम् - ______


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

व्यवहार: - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

पत्रम् - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

शिशव: - ______ 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

समाप्य 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

जातम् 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

पठन 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

संपोष्य 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×