English

विपरीतार्थकपदानि मेलयत | (क) आगत्य (ख) इच्छाम् (ग) स्वल्पभाषी (घ) प्रारभ्य (ङ) अधिकीभूतम् (च) विपक्षे (छ) स्मृत: (ज) दीर्घजीवनम् (क) विस्मृत: (ख) गत्वा (ग) न्यूनीभूतम् - Sanskrit (Elective)

Advertisements
Advertisements

Question

विपरीतार्थकपदानि मेलयत |

 (क) आगत्य  (क)  विस्मृत:
 (ख)  इच्छाम्  (ख)  गत्वा
 (ग)  स्वल्पभाषी  (ग)  न्यूनीभूतम्
 (घ)  प्रारभ्य  (घ)  पक्षे
 (ङ)  अधिकीभूतम्  (ङ)  बहुभाषी
 (च)  विपक्षे  (च)  समाप्य
 (छ)  स्मृत:  (छ)  लघुजीवनम्
 (ज)  दीर्घजीवनम्  (ज)  अनिच्छाम्
Match the Columns

Solution

(क) आगत्य (ख) गत्वा
(ख) इच्छाम् (ज) अनिच्छाम्
(ग) स्वल्पभाषी (ङ) बहुभाषी
(घ) प्रारभ्य (च) समाप्य
(ङ) अधिकीभूतम् (ग) न्यूनीभूतम्
(च) विपक्षे (घ) पक्षे
(छ) स्मृत: (क) विस्मृत:
(ज) दीर्घजीवनम् (छ) लघुजीवनम्
shaalaa.com
दीनबन्धुः श्रीनायारः
  Is there an error in this question or solution?
Chapter 10: दीनबन्धु: श्रीनायार: - अभ्यासः [Page 91]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 10 दीनबन्धु: श्रीनायार:
अभ्यासः | Q 5 | Page 91

RELATED QUESTIONS

संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान्? 


संस्कृतभाषया उत्तराणि लिखत ।

विभागस्य विपक्षे केषाम् अभियोगो नास्ति?


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम अकरोत्? 


संस्कृतभाषया उत्तराणि लिखत ।

बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम्? 


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य पाश्वे पत्रं कया प्रेषितम्? 


संस्कृतभाषया उत्तराणि लिखत ।

आश्रमे के लालिता: पालिताश्च भवन्ति? 


उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे


त्वया निर्मितोऽयं क्षुद्रोऽनाथाश्रमोऽधुना महाद्रुमेण परिणत:। 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

कालस्य खण्ड: तस्मिन् = ______ 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

कर्मसु नैपुण्यम् = ______ 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

दीर्घ: अवकाश:, तम् = ______ 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

धनाय आदेश:, तेन 


सर्वे अश्रुलहदयै: सौप्रस्थानिकीं ज्ञापितवन्त: 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीनायार: स्वल्पभाषी आसीत्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

वर्षत्रयस्य आकलनात् ज्ञायते यत् किभागस्य कार्यनैपुण्यं दशगुणै: वर्धितम्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

तस्य राज्येन सह कश्चित् सम्पर्क: नास्ति। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्रीकरोति स्म। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीदास: तत्पत्रमुद्घाटितवान्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

भगवान् त्वां दीर्घजीवनं कारयतु। 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वर्षत्रयस्य - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

अश्रुधारा - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

समस्यानाम् - ______


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

व्यवहार: - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

पत्रम् - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

शिशव: - ______ 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

समाप्य 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

जातम् 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

त्यक्त्वा 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

धृत्वा - ______ 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

पठन 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

संपोष्य 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×