English

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत । कर्मसु नैपुण्यम् = ______ - Sanskrit (Elective)

Advertisements
Advertisements

Question

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

कर्मसु नैपुण्यम् = ______ 

One Word/Term Answer

Solution

कर्मसु नैपुण्यम् = कर्मनैपुण्यम्

shaalaa.com
दीनबन्धुः श्रीनायारः
  Is there an error in this question or solution?
Chapter 10: दीनबन्धु: श्रीनायार: - अभ्यासः [Page 91]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 10 दीनबन्धु: श्रीनायार:
अभ्यासः | Q 3. (ख) | Page 91

RELATED QUESTIONS

संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान्? 


संस्कृतभाषया उत्तराणि लिखत ।

विभागस्य विपक्षे केषाम् अभियोगो नास्ति?


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम अकरोत्? 


संस्कृतभाषया उत्तराणि लिखत ।

बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम्? 


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य पाश्वे पत्रं कया प्रेषितम्? 


संस्कृतभाषया उत्तराणि लिखत ।

आश्रमे के लालिता: पालिताश्च भवन्ति? 


संस्कृतभाषया उत्तराणि लिखत ।

पत्रलेखिका कस्य हस्तयो: अनाथाश्रमं समर्प्य सौप्रस्थानिकीमिच्छति? 


उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे


त्वया निर्मितोऽयं क्षुद्रोऽनाथाश्रमोऽधुना महाद्रुमेण परिणत:। 


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

द्वि च त्रि च अनयो: समाहार:, तेषाम् = ______


अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

धनाय आदेश:, तेन 


सर्वे अश्रुलहदयै: सौप्रस्थानिकीं ज्ञापितवन्त: 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीनायार: स्वल्पभाषी आसीत्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

वर्षत्रयस्य आकलनात् ज्ञायते यत् किभागस्य कार्यनैपुण्यं दशगुणै: वर्धितम्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

तस्य राज्येन सह कश्चित् सम्पर्क: नास्ति। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्रीकरोति स्म। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीदास: तत्पत्रमुद्घाटितवान्। 


रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

भगवान् त्वां दीर्घजीवनं कारयतु। 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वार्तालाप: - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वर्षत्रयस्य - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

अश्रुधारा - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

समस्यानाम् - ______


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

व्यवहार: - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

पत्रम् - ______ 


अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

शिशव: - ______ 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

समाप्य 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

जातम् 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

त्यक्त्वा 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

पठन 


अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

संपोष्य 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×