Advertisements
Chapters

Advertisements
Solutions for Chapter 10: दीनबन्धु: श्रीनायार:
Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Shashwati Class 12.
NCERT solutions for Sanskrit - Shashwati Class 12 10 दीनबन्धु: श्रीनायार: अभ्यासः [Pages 90 - 91]
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान्?
संस्कृतभाषया उत्तराणि लिखत ।
विभागस्य विपक्षे केषाम् अभियोगो नास्ति?
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम अकरोत्?
संस्कृतभाषया उत्तराणि लिखत ।
बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम्?
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायारस्य पाश्वे पत्रं कया प्रेषितम्?
संस्कृतभाषया उत्तराणि लिखत ।
आश्रमे के लालिता: पालिताश्च भवन्ति?
संस्कृतभाषया उत्तराणि लिखत ।
पत्रलेखिका कस्य हस्तयो: अनाथाश्रमं समर्प्य सौप्रस्थानिकीमिच्छति?
उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे
सर्वे अश्रुलहदयै: सौप्रस्थानिकीं ज्ञापितवन्त:
त्वया निर्मितोऽयं क्षुद्रोऽनाथाश्रमोऽधुना महाद्रुमेण परिणत:।
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
कालस्य खण्ड: तस्मिन् = ______
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
कर्मसु नैपुण्यम् = ______
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
द्वि च त्रि च अनयो: समाहार:, तेषाम् = ______
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
दीर्घ: अवकाश:, तम् = ______
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
धनाय आदेश:, तेन
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
श्रीनायार: स्वल्पभाषी आसीत्।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
वर्षत्रयस्य आकलनात् ज्ञायते यत् किभागस्य कार्यनैपुण्यं दशगुणै: वर्धितम्।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
तस्य राज्येन सह कश्चित् सम्पर्क: नास्ति।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्रीकरोति स्म।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
श्रीदास: तत्पत्रमुद्घाटितवान्।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
भगवान् त्वां दीर्घजीवनं कारयतु।
विपरीतार्थकपदानि मेलयत |
(क) | आगत्य | (क) | विस्मृत: |
(ख) | इच्छाम् | (ख) | गत्वा |
(ग) | स्वल्पभाषी | (ग) | न्यूनीभूतम् |
(घ) | प्रारभ्य | (घ) | पक्षे |
(ङ) | अधिकीभूतम् | (ङ) | बहुभाषी |
(च) | विपक्षे | (च) | समाप्य |
(छ) | स्मृत: | (छ) | लघुजीवनम् |
(ज) | दीर्घजीवनम् | (ज) | अनिच्छाम् |
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
वार्तालाप: - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
वर्षत्रयस्य - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
अश्रुधारा - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
समस्यानाम् - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
व्यवहार: - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
पत्रम् - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
शिशव: - ______
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
समाप्य
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
जातम्
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
त्यक्त्वा
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
धृत्वा - ______
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
पठन
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
संपोष्य
Solutions for 10: दीनबन्धु: श्रीनायार:

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 10 - दीनबन्धु: श्रीनायार:
Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 10 (दीनबन्धु: श्रीनायार:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shashwati Class 12 chapter 10 दीनबन्धु: श्रीनायार: are दीनबन्धुः श्रीनायारः.
Using NCERT Sanskrit - Shashwati Class 12 solutions दीनबन्धु: श्रीनायार: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 10, दीनबन्धु: श्रीनायार: Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.