English

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 10 - दीनबन्धु: श्रीनायार: [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 10 - दीनबन्धु: श्रीनायार: - Shaalaa.com
Advertisements

Solutions for Chapter 10: दीनबन्धु: श्रीनायार:

Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Shashwati Class 12.


अभ्यासः
अभ्यासः [Pages 90 - 91]

NCERT solutions for Sanskrit - Shashwati Class 12 10 दीनबन्धु: श्रीनायार: अभ्यासः [Pages 90 - 91]

अभ्यासः | Q 1. (क) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान्? 

अभ्यासः | Q 1. (ख) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

विभागस्य विपक्षे केषाम् अभियोगो नास्ति?

अभ्यासः | Q 1. (घ) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम अकरोत्? 

अभ्यासः | Q 1. (ङ) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम्? 

अभ्यासः | Q 1. (च) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायारस्य पाश्वे पत्रं कया प्रेषितम्? 

अभ्यासः | Q 1. (छ) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

आश्रमे के लालिता: पालिताश्च भवन्ति? 

अभ्यासः | Q 1. (ज) | Page 90

संस्कृतभाषया उत्तराणि लिखत ।

पत्रलेखिका कस्य हस्तयो: अनाथाश्रमं समर्प्य सौप्रस्थानिकीमिच्छति? 

अभ्यासः | Q 2. (क) | Page 90

उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे

अभ्यासः | Q 2. (ख) | Page 91

सर्वे अश्रुलहदयै: सौप्रस्थानिकीं ज्ञापितवन्त: 

अभ्यासः | Q 2. (ग) | Page 90

त्वया निर्मितोऽयं क्षुद्रोऽनाथाश्रमोऽधुना महाद्रुमेण परिणत:। 

अभ्यासः | Q 3. (क) | Page 91

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

कालस्य खण्ड: तस्मिन् = ______ 

अभ्यासः | Q 3. (ख) | Page 91

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

कर्मसु नैपुण्यम् = ______ 

अभ्यासः | Q 3. (ग) | Page 91

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

द्वि च त्रि च अनयो: समाहार:, तेषाम् = ______

अभ्यासः | Q 3. (घ) | Page 91

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

दीर्घ: अवकाश:, तम् = ______ 

अभ्यासः | Q 3. (ङ) | Page 91

अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।

धनाय आदेश:, तेन 

अभ्यासः | Q 4. (क) | Page 91

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीनायार: स्वल्पभाषी आसीत्। 

अभ्यासः | Q 4. (ख) | Page 91

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

वर्षत्रयस्य आकलनात् ज्ञायते यत् किभागस्य कार्यनैपुण्यं दशगुणै: वर्धितम्। 

अभ्यासः | Q 4. (ग) | Page 91

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

तस्य राज्येन सह कश्चित् सम्पर्क: नास्ति। 

अभ्यासः | Q 4. (घ) | Page 91

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्रीकरोति स्म। 

अभ्यासः | Q 4. (ङ) | Page 91

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

श्रीदास: तत्पत्रमुद्घाटितवान्। 

अभ्यासः | Q 4. (च) | Page 91

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |

भगवान् त्वां दीर्घजीवनं कारयतु। 

अभ्यासः | Q 5 | Page 91

विपरीतार्थकपदानि मेलयत |

 (क) आगत्य  (क)  विस्मृत:
 (ख)  इच्छाम्  (ख)  गत्वा
 (ग)  स्वल्पभाषी  (ग)  न्यूनीभूतम्
 (घ)  प्रारभ्य  (घ)  पक्षे
 (ङ)  अधिकीभूतम्  (ङ)  बहुभाषी
 (च)  विपक्षे  (च)  समाप्य
 (छ)  स्मृत:  (छ)  लघुजीवनम्
 (ज)  दीर्घजीवनम्  (ज)  अनिच्छाम्
अभ्यासः | Q 6.1 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वार्तालाप: - ______ 

अभ्यासः | Q 6.2 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

वर्षत्रयस्य - ______ 

अभ्यासः | Q 6.3 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

अश्रुधारा - ______ 

अभ्यासः | Q 6.4 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

समस्यानाम् - ______

अभ्यासः | Q 6.5 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

व्यवहार: - ______ 

अभ्यासः | Q 6.6 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

पत्रम् - ______ 

अभ्यासः | Q 6.7 | Page 91

अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |

शिशव: - ______ 

अभ्यासः | Q 7.1 | Page 91

अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

समाप्य 

अभ्यासः | Q 7.2 | Page 91

अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

जातम् 

अभ्यासः | Q 7.3 | Page 91

अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

त्यक्त्वा 

अभ्यासः | Q 7.4 | Page 91

अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

धृत्वा - ______ 

अभ्यासः | Q 7.5 | Page 91

अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

पठन 

अभ्यासः | Q 7.6 | Page 91

अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।

संपोष्य 

Solutions for 10: दीनबन्धु: श्रीनायार:

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 12 chapter 10 - दीनबन्धु: श्रीनायार: - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 10 - दीनबन्धु: श्रीनायार:

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 10 (दीनबन्धु: श्रीनायार:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 12 chapter 10 दीनबन्धु: श्रीनायार: are दीनबन्धुः श्रीनायारः.

Using NCERT Sanskrit - Shashwati Class 12 solutions दीनबन्धु: श्रीनायार: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 10, दीनबन्धु: श्रीनायार: Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×