English

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 8 - भू-विभागा: [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 8 - भू-विभागा: - Shaalaa.com
Advertisements

Solutions for Chapter 8: भू-विभागा:

Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Shashwati Class 12.


अभ्यासः
अभ्यासः [Pages 77 - 78]

NCERT solutions for Sanskrit - Shashwati Class 12 8 भू-विभागा: अभ्यासः [Pages 77 - 78]

संस्कृतेन उत्तरं दीयताम |

अभ्यासः | Q 1. (क) | Page 77

पृथिव्याः क़ति भेदा:? 

अभ्यासः | Q 1. (ख) | Page 77

पृथिव्या: सप्तपुटानां नामानि कानि सन्ति? 

अभ्यासः | Q 1. (ग) | Page 77

पर्वता: कति सन्ति?

अभ्यासः | Q 1. (घ) | Page 77

समुद्रा: कति सन्ति? 

अभ्यासः | Q 1. (ङ) | Page 77

दधिसमुद्र: कस्य द्वीपस्यावरक:? 

अभ्यासः | Q 1. (च) | Page 77

'अर्श' इति पदं कस्मै प्रयुक्तम्?

अभ्यासः | Q 1. (छ) | Page 77

'कुर्शी' इति पद करिम्मन्थे प्रयुक्तम् ?

अभ्यासः | Q 1. (ज) | Page 77

'अस्मद्बेद' इति शब्द: दाराशिकोहेन कस्य ग्रन्थिस्य कृते प्रयुक्त:? 

अभ्यासः | Q 2 | Page 77

हिन्दीभाषया आशयं लिखत ।

एतान् खण्डान् पलाण्डुत्वग्वदुपर्यधोभावेन न ज्ञायन्ते, किन्तु नि:श्रेणी-सोपानवज्जानन्ति। सप्तपर्वतान् सप्तकुलाचलान् वदन्ति, तेषां पर्वतानां नामान्येतानि-प्रथम: सुमेरुर्मध्ये, द्वितीयो हिमवान्, तृतीयो हेमकूट:, चतुर्थो निषध: एते सुमेरोरुत्तरत:। 

अभ्यासः | Q 3.1 | Page 77

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

पुटानि 

अभ्यासः | Q 3.2 | Page 77

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

कृतवान् 

अभ्यासः | Q 3.3 | Page 77

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

आवेष्टनरूपा 

अभ्यासः | Q 3.4 | Page 77

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

सर्वेभ्यः 

अभ्यासः | Q 3.5 | Page 77

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

ब्रह्माण्डात् 

अभ्यासः | Q 3.6 | Page 77

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

परिभ्रमन्ति 

अभ्यासः | Q 4.1 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

पुटान्युच्यन्ते 

अभ्यासः | Q 4.2 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

अस्मन्मते  

अभ्यासः | Q 4.3 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

पलाण्डुत्वग्वदुपर्यधोभावेन 

अभ्यासः | Q 4.4 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

सोपानवज्जानन्ति 

अभ्यासः | Q 4.5 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

सुमेरोरुत्तरतः  

अभ्यासः | Q 4.6 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

समुद्रोऽपि 

अभ्यासः | Q 4.7 | Page 78

अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

किञ्चिद्वहिरस्तीति 

अभ्यासः | Q 5.1 | Page 78

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पृथिवी 

अभ्यासः | Q 5.2 | Page 78

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पर्वतः 

अभ्यासः | Q 5.3 | Page 78

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

समुद्रः 

अभ्यासः | Q 5.4 | Page 78

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

गगनम् 

अभ्यासः | Q 5.5 | Page 78

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

स्वर्गः 

अभ्यासः | Q 6. (क) | Page 78

रिक्तस्थानानाम् पूर्ति: विधेया ।

पौराणिकास्तु  ______ द्वीपानि वदन्ति  

अभ्यासः | Q 6. (ख) | Page 78

रिक्तस्थानानाम् पूर्ति: विधेया ।

सप्त ______ सप्तकुलाचलान् वदन्ति 

अभ्यासः | Q 6. (ग) | Page 78

रिक्तस्थानानाम् पूर्ति: विधेया ।

______ जम्वुद्वीपस्यावरक: 

अभ्यासः | Q 6. (घ) | Page 78

रिक्तस्थानानाम् पूर्ति: विधेया ।

स्वर्गभूमिं ______ वदन्ति 

Solutions for 8: भू-विभागा:

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 12 chapter 8 - भू-विभागा: - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 8 - भू-विभागा:

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 8 (भू-विभागा:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 12 chapter 8 भू-विभागा: are भू-विभागाः.

Using NCERT Sanskrit - Shashwati Class 12 solutions भू-विभागा: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 8, भू-विभागा: Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×