English

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 14 - कथं शब्दानुशासनं कर्तव्यम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 14 - कथं शब्दानुशासनं कर्तव्यम् - Shaalaa.com
Advertisements

Solutions for Chapter 14: कथं शब्दानुशासनं कर्तव्यम्

Below listed, you can find solutions for Chapter 14 of CBSE NCERT for Sanskrit - Shashwati Class 12.


अभ्यासः
अभ्यासः [Pages 118 - 120]

NCERT solutions for Sanskrit - Shashwati Class 12 14 कथं शब्दानुशासनं कर्तव्यम् अभ्यासः [Pages 118 - 120]

संस्कृतभाषायाम उत्तरत |

अभ्यासः | Q 1. (क) | Page 118

मनुष्यस्य आयु: कति वर्षाणि मन्यते?

अभ्यासः | Q 1. (ख) | Page 118

कस्य नियमेन अभ्ष्यप्रतिषेधो गम्यते?

अभ्यासः | Q 1. (ग) | Page 118

गाम्यकुक्कुट: भक्ष्य: अभक्ष्य: वा? 

अभ्यासः | Q 1. (घ) | Page 118

क: ज्याय: अस्ति? 

अभ्यासः | Q 1. (ङ) | Page 118

क: गरीयान् अस्ति?

अभ्यासः | Q 2. (क) | Page 118

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

एकैकस्य शब्दस्य बहव: अपभ्रंशाः सन्ति। 

अभ्यासः | Q 2. (ख) | Page 118

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

शब्दानां प्रतिपत्तौ प्रतिपद्पाठ:कर्तव्य:। 

अभ्यासः | Q 2. (ग) | Page 118

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

बृहस्पति : इन्द्राय प्रतिपदशब्दान् उक्तवान्। 

अभ्यासः | Q 2. (घ) | Page 118

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

चतुर्भिश्च प्रकारैर्विद्योपयुक्ताभवति। 

अभ्यासः | Q 2. (ङ) | Page 118

रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।

सामान्येन उत्सर्ग: कर्तव्य:।  

अभ्यासः | Q 3 | Page 119

विपरीतार्थें: सह मेलनं कुरूत

(क) भ्ष्यम तदानीम
(ख) लघीयान अनिष्टान
(ग) एक: अभ्ष्यम्
(घ) इळ्टान गरीयान
(ड) इदानीम बहव :
अभ्यासः | Q 4. (क) | Page 119

अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

अन्यतरोपदेशेन कृतं स्यात्। 

अभ्यासः | Q 4. (ख) | Page 119

अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

इष्टान्वाख्यानं खल्वपि भवति। 

अभ्यासः | Q 4. (ग) | Page 119

अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

य: सर्वथा चिरं जीवति वर्षशतं न जीवति। 

अभ्यासः | Q 4. (घ) | Page 119

अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

चतुर्भिश्च प्रकारैर्विद्योपयुक्तान भवति। 

अभ्यासः | Q 4. (ङ) | Page 119

अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |

आगमकालेनैवायु: कृत्स्नं पर्युपयुक्तं स्यात्। 

अभ्यासः | Q 5. (क) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

शब्दानुशासनम 

अभ्यासः | Q 5. (ख) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

भक्ष्यम  

अभ्यासः | Q 5. (ग) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

इदानीम 

अभ्यासः | Q 5. (घ) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

चिरम् 

अभ्यासः | Q 5. (ङ) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

प्रवक्ता  

अभ्यासः | Q 5. (च) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

कृत्स्नम  

अभ्यासः | Q 6. (क) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

इदानीं ______ कर्तव्यम्।  

अभ्यासः | Q 6. (ख) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

भक्ष्यनियमेन ______ गम्यते।  

अभ्यासः | Q 6. (ग) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

गरीयान् ______ |  

अभ्यासः | Q 6. (घ) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

एकैकशब्दस्य बहव : ______ भवन्ति।   

अभ्यासः | Q 6. (ङ) | Page 119

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।

लघुत्वात् ______ |   

अभ्यासः | Q 6. (च) | Page 119

शब्दोपदेशे सति शब्दानां प्रतिपत्तौ ______ I

अभ्यासः | Q 7. (क) | Page 120

उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

भक्ष्य : 

अभ्यासः | Q 7. (ख) | Page 120

उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

उक्त: 

अभ्यासः | Q 7. (ग) | Page 120

उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

कृतम  

अभ्यासः | Q 7. (घ) | Page 120

उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

उपयुक्ता 

अभ्यासः | Q 7. (ड) | Page 120

उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत् 

उपदिष: 

अभ्यासः | Q 8. (क) | Page 120

सन्धिविच्छेद कुरतत ।

शब्दोपदेश : - ______ + ______ 

अभ्यासः | Q 8. (ख) | Page 120

सन्धिविच्छेद कुरतत ।

अन्येऽ भक्ष्या: - ______+ ______

अभ्यासः | Q 8. (ङ) | Page 120

सन्धिविच्छेद कुरतत ।

लघुत्वाच्छब्दोपदेश - ______+ ______

अभ्यासः | Q 8. (च) | Page 120

सन्धिविच्छेद कुरतत ।

इष्टान्वाख्यानम् - ______ + ______

अभ्यासः | Q 8. (छ) | Page 120

सन्धिविच्छेद कुरतत ।

पुनरत्र - ______ + ______

अभ्यासः | Q 8. (ज) | Page 120

सन्धिविच्छेद कुरतत ।

अथैतस्मन - ______ + ______

अभ्यासः | Q 8. (झ) | Page 120

सन्धिविच्छेद कुरतत ।

इत्येवम् - ______ + ______ 

अभ्यासः | Q 8. ( ञ) | Page 120

सन्धिविच्छेद कुरतत ।

प्रतिपदोक्तानाम् - ______ + ______ 

अभ्यासः | Q 8. (ग) | Page 120

सन्धिविच्छेद कुरतत ।

गाव्यादिषूपदिष्टेषु - ______ + ______ 

अभ्यासः | Q 8. (घ) | Page 120

सन्धिविच्छेद कुरतत ।

गौरिति  

Solutions for 14: कथं शब्दानुशासनं कर्तव्यम्

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 12 chapter 14 - कथं शब्दानुशासनं कर्तव्यम् - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 14 - कथं शब्दानुशासनं कर्तव्यम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 14 (कथं शब्दानुशासनं कर्तव्यम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 12 chapter 14 कथं शब्दानुशासनं कर्तव्यम् are कथं शब्दानुशासनं कर्तव्यम्.

Using NCERT Sanskrit - Shashwati Class 12 solutions कथं शब्दानुशासनं कर्तव्यम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 14, कथं शब्दानुशासनं कर्तव्यम् Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×