Advertisements
Chapters

Advertisements
Solutions for Chapter 5: शुकनासोपदेशः
Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Shashwati Class 12.
NCERT solutions for Sanskrit - Shashwati Class 12 5 शुकनासोपदेशः अभ्यासः [Pages 53 - 55]
संस्कृतेन उत्तरं दीयताम्
लक्ष्मीमद: कीदृशः?
संस्कृतेन उत्तरं दीयताम्
अनर्थपरम्पराया: किं कारणम्?
संस्कृतेन उत्तरं दीयताम्
कीदृशे मनसि उपदेशगुणा: प्रविशान्ति?
संस्कृतेन उत्तरं दीयताम्
लब्धापि दुःखेन का परिपाल्यते?
संस्कृतेन उत्तरं दीयताम्
लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति?
संस्कृतेन उत्तरं दीयताम्
वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?
संस्कृतेन उत्तरं दीयताम्
वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?
विशेषणानि विशेष्यै: सह योजयत ।
विशेषणम् | विशेष्यम् |
समतिक्रामत्सु | ते |
अधीतशास्त्रस्य | विद्वांसम् |
दारूणो | दिवसेषु |
गहन तम: | दोषजातम् |
अतिमलिनम् | लक्षीमद: |
सचेतसम् | यौवनप्रभवम् |
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
सडग्रहार्थम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
समुपस्थितम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
विनयम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
परिणमयति
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
शृण्वन्ति
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
लक्ष्मी: गुणवन्तं न स्पृशति।
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
एवातिगहनम् - ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
गर्भेश्वरत्वम् = ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
गुरूपदेशः = ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
होवम्
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
नाभिजनम्
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
नोपसर्पति
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
चिकीर्षु: | ______ | ______ |
सन्धिविच्छेद कुरतत ।
चेदस्मिन्
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
उपदेष्टव्यम् | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
ईक्षते | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
बुध्यते | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
निन्द्यसे | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
उपशशाम | ______ | ______ |
समासविग्रह कुरूत ।
अमानुषशक्तित्वम् - ______
समासविग्रह कुरूत ।
अत्यासङ्ग:
समासविग्रह कुरूत ।
अनार्या
समासविग्रह कुरूत ।
स्वार्थनिष्पादनपरे:
समासविग्रह कुरूत ।
वृद्धोपदेशम्
रिक्तस्थानानि पूरयत ।
लक्ष्मी: ______ न रक्षति।
______ दु:स्वप्नमिव न स्मरति।
सरस्वतीपरिगृहीतं ______
उपदिश्यमानमपि ______न शृण्वन्ति।
अवधीरयन्त : ______ हितोपदेशदायिनो गुरून्।
तथा प्रयतेथा: ______ नोपहस्यसे जनै:।
चन्द्रापीड: प्रीतहृदयो ______ आजगाम।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
हरति अतिमलिनमपि दोषजातं गुरूपदेशः।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्नवन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरिति।
Solutions for 5: शुकनासोपदेशः

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 5 - शुकनासोपदेशः
Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 5 (शुकनासोपदेशः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shashwati Class 12 chapter 5 शुकनासोपदेशः are शुकनासोपदेशः.
Using NCERT Sanskrit - Shashwati Class 12 solutions शुकनासोपदेशः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 5, शुकनासोपदेशः Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.