English

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 5 - शुकनासोपदेशः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 5 - शुकनासोपदेशः - Shaalaa.com
Advertisements

Solutions for Chapter 5: शुकनासोपदेशः

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Shashwati Class 12.


अभ्यासः
अभ्यासः [Pages 53 - 55]

NCERT solutions for Sanskrit - Shashwati Class 12 5 शुकनासोपदेशः अभ्यासः [Pages 53 - 55]

अभ्यासः | Q 1. (क) | Page 53

संस्कृतेन उत्तरं दीयताम्

लक्ष्मीमद: कीदृशः? 

अभ्यासः | Q 1. (ग) | Page 53

संस्कृतेन उत्तरं दीयताम्

अनर्थपरम्पराया: किं कारणम्?

अभ्यासः | Q 1. (घ) | Page 53

संस्कृतेन उत्तरं दीयताम्

कीदृशे मनसि उपदेशगुणा: प्रविशान्ति?

अभ्यासः | Q 1. (ङ) | Page 53

संस्कृतेन उत्तरं दीयताम्

लब्धापि दुःखेन का परिपाल्यते?

अभ्यासः | Q 1. (छ) | Page 53

संस्कृतेन उत्तरं दीयताम्

लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति? 

अभ्यासः | Q 1. (ज) | Page 53

संस्कृतेन उत्तरं दीयताम्

वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?

अभ्यासः | Q 1. (ज) | Page 53

संस्कृतेन उत्तरं दीयताम्

वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?

अभ्यासः | Q 2 | Page 53

विशेषणानि विशेष्यै: सह योजयत ।

 विशेषणम्  विशेष्यम्
समतिक्रामत्सु  ते
  अधीतशास्त्रस्य   विद्वांसम्
  दारूणो   दिवसेषु
  गहन तम:   दोषजातम्
 अतिमलिनम्   लक्षीमद:
 सचेतसम्   यौवनप्रभवम्
अभ्यासः | Q 3.1 | Page 54

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

सडग्रहार्थम्

अभ्यासः | Q 3.2 | Page 54

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

समुपस्थितम्

अभ्यासः | Q 3.3 | Page 54

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

विनयम्

अभ्यासः | Q 3.4 | Page 54

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

परिणमयति

अभ्यासः | Q 3.5 | Page 54

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

शृण्वन्ति 

अभ्यासः | Q 3.6 | Page 54

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

लक्ष्मी: गुणवन्तं न स्पृशति। 

अभ्यासः | Q 4. (क) | Page 54

अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

एवातिगहनम् -  ______ + ______

अभ्यासः | Q 4. (ख) | Page 54

अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गर्भेश्वरत्वम् = ______ + ______

अभ्यासः | Q 4. (ग) | Page 54

अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गुरूपदेशः = ______ + ______

अभ्यासः | Q 4. (घ) | Page 54

अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

होवम्

अभ्यासः | Q 4. (ङः) | Page 54

अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नाभिजनम्

अभ्यासः | Q 4. (च) | Page 54

अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नोपसर्पति

अभ्यासः | Q 5. (क) | Page 54

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
चिकीर्षु: ______ ______
अभ्यासः | Q 5.1 | Page 73

सन्धिविच्छेद कुरतत ।

चेदस्मिन् 

अभ्यासः | Q 5. (ख) | Page 54

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपदेष्टव्यम् ______ ______
अभ्यासः | Q 5. (ग) | Page 54

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
ईक्षते ______ ______
अभ्यासः | Q 5. (ङ') | Page 54

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
बुध्यते ______ ______
अभ्यासः | Q 5. (घ) | Page 54

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
निन्द्यसे ______ ______
अभ्यासः | Q 5. (च) | Page 54

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपशशाम ______ ______
अभ्यासः | Q 6. (क) | Page 54

समासविग्रह कुरूत ।

अमानुषशक्तित्वम् - ______ 

अभ्यासः | Q 6. (ख) | Page 54

समासविग्रह कुरूत ।

अत्यासङ्ग: 

अभ्यासः | Q 6. (ग) | Page 54

समासविग्रह कुरूत ।

अनार्या 

अभ्यासः | Q 6. (घ) | Page 54

समासविग्रह कुरूत ।

स्वार्थनिष्पादनपरे:

अभ्यासः | Q 6. (च) | Page 54

समासविग्रह कुरूत ।

वृद्धोपदेशम् 

रिक्तस्थानानि पूरयत ।

अभ्यासः | Q 7. (क) | Page 55

लक्ष्मी: ______ न रक्षति। 

अभ्यासः | Q 7. (ख) | Page 55

______ दु:स्वप्नमिव न स्मरति।

अभ्यासः | Q 7. (ग) | Page 55

सरस्वतीपरिगृहीतं ______

अभ्यासः | Q 7. (घ) | Page 55

उपदिश्यमानमपि ______न शृण्वन्ति। 

अभ्यासः | Q 7. (ङ) | Page 55

अवधीरयन्त : ______ हितोपदेशदायिनो गुरून्। 

अभ्यासः | Q 7. (च) | Page 55

तथा प्रयतेथा: ______ नोपहस्यसे जनै:। 

अभ्यासः | Q 7. (छ) | Page 55

चन्द्रापीड: प्रीतहृदयो ______ आजगाम।

अभ्यासः | Q 8. (क) | Page 55

सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा।

अभ्यासः | Q 8. (ख) | Page 55

सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

हरति अतिमलिनमपि दोषजातं गुरूपदेशः।

अभ्यासः | Q 8. (ग) | Page 55

सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्नवन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरिति।

Solutions for 5: शुकनासोपदेशः

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 12 chapter 5 - शुकनासोपदेशः - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 5 - शुकनासोपदेशः

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 5 (शुकनासोपदेशः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 12 chapter 5 शुकनासोपदेशः are शुकनासोपदेशः.

Using NCERT Sanskrit - Shashwati Class 12 solutions शुकनासोपदेशः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, शुकनासोपदेशः Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×