English

संस्कृतेन उत्तरं दीयताम् लब्धापि दुःखेन का परिपाल्यते? - Sanskrit (Elective)

Advertisements
Advertisements

Question

संस्कृतेन उत्तरं दीयताम्

लब्धापि दुःखेन का परिपाल्यते?

One Line Answer

Solution

लब्धापि दुःखेन लक्ष्मीः परिपालयते।

shaalaa.com
शुकनासोपदेशः
  Is there an error in this question or solution?
Chapter 5: शुकनासोपदेशः - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 5 शुकनासोपदेशः
अभ्यासः | Q 1. (ङ) | Page 53

RELATED QUESTIONS

संस्कृतेन उत्तरं दीयताम्

अनर्थपरम्पराया: किं कारणम्?


संस्कृतेन उत्तरं दीयताम्

कीदृशे मनसि उपदेशगुणा: प्रविशान्ति?


संस्कृतेन उत्तरं दीयताम्

लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति? 


संस्कृतेन उत्तरं दीयताम्

वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?


विशेषणानि विशेष्यै: सह योजयत ।

 विशेषणम्  विशेष्यम्
समतिक्रामत्सु  ते
  अधीतशास्त्रस्य   विद्वांसम्
  दारूणो   दिवसेषु
  गहन तम:   दोषजातम्
 अतिमलिनम्   लक्षीमद:
 सचेतसम्   यौवनप्रभवम्

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

समुपस्थितम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

विनयम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

परिणमयति


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

शृण्वन्ति 


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

लक्ष्मी: गुणवन्तं न स्पृशति। 


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गर्भेश्वरत्वम् = ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गुरूपदेशः = ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

होवम्


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नोपसर्पति


प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
चिकीर्षु: ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपदेष्टव्यम् ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
ईक्षते ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
बुध्यते ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपशशाम ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
निन्द्यसे ______ ______

समासविग्रह कुरूत ।

अनार्या 


समासविग्रह कुरूत ।

स्वार्थनिष्पादनपरे:


समासविग्रह कुरूत ।

अत्यासङ्ग: 


समासविग्रह कुरूत ।

वृद्धोपदेशम् 


लक्ष्मी: ______ न रक्षति। 


______ दु:स्वप्नमिव न स्मरति।


सरस्वतीपरिगृहीतं ______


उपदिश्यमानमपि ______न शृण्वन्ति। 


तथा प्रयतेथा: ______ नोपहस्यसे जनै:। 


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

हरति अतिमलिनमपि दोषजातं गुरूपदेशः।


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्नवन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरिति।


सन्धिविच्छेद कुरतत ।

चेदस्मिन् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×