English

उपदिश्यमानमपि ______न शृण्वन्ति। - Sanskrit (Elective)

Advertisements
Advertisements

Question

उपदिश्यमानमपि ______न शृण्वन्ति। 

Fill in the Blanks

Solution

उपदिश्यमानमपि राजनः शृण्वन्ति

shaalaa.com
शुकनासोपदेशः
  Is there an error in this question or solution?
Chapter 5: शुकनासोपदेशः - अभ्यासः [Page 55]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 5 शुकनासोपदेशः
अभ्यासः | Q 7. (घ) | Page 55

RELATED QUESTIONS

संस्कृतेन उत्तरं दीयताम्

लक्ष्मीमद: कीदृशः? 


संस्कृतेन उत्तरं दीयताम्

अनर्थपरम्पराया: किं कारणम्?


संस्कृतेन उत्तरं दीयताम्

लब्धापि दुःखेन का परिपाल्यते?


संस्कृतेन उत्तरं दीयताम्

लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति? 


संस्कृतेन उत्तरं दीयताम्

वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?


संस्कृतेन उत्तरं दीयताम्

वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?


विशेषणानि विशेष्यै: सह योजयत ।

 विशेषणम्  विशेष्यम्
समतिक्रामत्सु  ते
  अधीतशास्त्रस्य   विद्वांसम्
  दारूणो   दिवसेषु
  गहन तम:   दोषजातम्
 अतिमलिनम्   लक्षीमद:
 सचेतसम्   यौवनप्रभवम्

अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

सडग्रहार्थम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

समुपस्थितम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

विनयम्


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

परिणमयति


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

शृण्वन्ति 


अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम् 

लक्ष्मी: गुणवन्तं न स्पृशति। 


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गर्भेश्वरत्वम् = ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

गुरूपदेशः = ______ + ______


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

होवम्


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नाभिजनम्


अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत

नोपसर्पति


प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपदेष्टव्यम् ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
ईक्षते ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
बुध्यते ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
उपशशाम ______ ______

प्रकृति-प्रत्ययविभाग: क्रियताम ।

शब्द : प्रकृति: प्रत्यय:
निन्द्यसे ______ ______

समासविग्रह कुरूत ।

अमानुषशक्तित्वम् - ______ 


समासविग्रह कुरूत ।

अनार्या 


समासविग्रह कुरूत ।

अत्यासङ्ग: 


समासविग्रह कुरूत ।

वृद्धोपदेशम् 


लक्ष्मी: ______ न रक्षति। 


______ दु:स्वप्नमिव न स्मरति।


सरस्वतीपरिगृहीतं ______


अवधीरयन्त : ______ हितोपदेशदायिनो गुरून्। 


तथा प्रयतेथा: ______ नोपहस्यसे जनै:। 


सन्धिविच्छेद कुरतत ।

चेदस्मिन् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×