English

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 9 - कार्यं वा साधयेयं, देहं वा पातयेयम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 9 - कार्यं वा साधयेयं, देहं वा पातयेयम् - Shaalaa.com
Advertisements

Solutions for Chapter 9: कार्यं वा साधयेयं, देहं वा पातयेयम्

Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Shashwati Class 12.


अभ्यासः
अभ्यासः [Pages 84 - 86]

NCERT solutions for Sanskrit - Shashwati Class 12 9 कार्यं वा साधयेयं, देहं वा पातयेयम् अभ्यासः [Pages 84 - 86]

संस्कृतेन उत्तरं दीयताम |

अभ्यासः | Q 1. (क) | Page 84

सायं समये भगवान् भास्कर: कुत्र जिगमिषु: भवति? 

अभ्यासः | Q 1. (ख) | Page 84

अस्ताचलगमनकाले भास्करस्य वर्ण: कीदृश: भवति?

अभ्यासः | Q 1. (ग) | Page 84

नीडेषु के प्रतिनिवर्तन्ते? 

अभ्यासः | Q 1. (घ) | Page 84

शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म?

अभ्यासः | Q 1. (ङ) | Page 84

प्रतिक्षणमधिकाधिकां श्यामतां कानि कलयान्ति?

अभ्यासः | Q 1. (च) | Page 84

शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत्?

अभ्यासः | Q 1. (छ) | Page 84

मेघमाला कथं शोभते? 

अभ्यासः | Q 2. (अ) | Page 84

समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

शिवराजविजयस्य रचयिता क: अस्ति? 

  • (क) बाणभ' :

  • (ख) श्रीहर्ष:

  • (ग) अम्बिकाद्तव्यास:

  •  (घ) माघ:

अभ्यासः | Q 2. (आ) | Page 84

समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म

  • (क) चतुर्दशवर्षदेशीय:

  • (ख) द्वादशवर्षदेशीय:

  • (ग) पञ्चदशवर्षदेशीय:

  • (घ) षोडशवर्षदेशीय:

अभ्यासः | Q 2. (इ) | Page 84

समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्ग प्रयाति ? 

  •  (क) संवादम् आदाय

  • (ख)  पत्रम् आदाय

  • (ग)  पुष्पगुच्छम् आदाय

  • (घ) अश्वम् आदाय

अभ्यासः | Q 3. (क) | Page 85

रिक्तस्थानानि पूरयत |

अथाकस्मात् परितो मेघमाला ______ प्रादुरभूत। 

अभ्यासः | Q 3. (ख) | Page 85

रिक्तस्थानानि पूरयत |

क्षणे क्षणे ______ खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।

अभ्यासः | Q 3. (ग) | Page 85

रिक्तस्थानानि पूरयत | 

पदे पदे ______ वृक्षशाखा: सम्मुखमाध्नन्ति। 

अभ्यासः | Q 3. (घ) | Page 85

रिक्तस्थानानि पूरयत |

कृतप्रतिज्ञोऽसौ ______ निजकार्यात्न विरमति।   

अभ्यासः | Q 4.1 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

भास्कर 

अभ्यासः | Q 4.2 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मेघमाला

अभ्यासः | Q 4.3 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वनानि 

अभ्यासः | Q 4.4 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मार्ग:

अभ्यासः | Q 4.5 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वीर: 

अभ्यासः | Q 4.6 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

गगनतलम् 

अभ्यासः | Q 4.7 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

झज्झावात: 

अभ्यासः | Q 4.8 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मास:  

अभ्यासः | Q 4.9 | Page 85

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

सायम् 

अभ्यासः | Q 5.1 | Page 85

अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

तस्यैव 

अभ्यासः | Q 5.2 | Page 85

अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

शिखराच्छिखराणि 

अभ्यासः | Q 5.3 | Page 85

अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कोऽपि 

अभ्यासः | Q 5.4 | Page 85

अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

प्रादुरभूत्

अभ्यासः | Q 5.5 | Page 85

अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

अथाकस्मात् 

अभ्यासः | Q 5.6 | Page 85

अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कार्यात्र 

अभ्यासः | Q 6.1 | Page 86

अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

प्रयुक्त: 

अभ्यासः | Q 6.2 | Page 86

अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्थित:

अभ्यासः | Q 6.3 | Page 86

अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्पुत्य 

अभ्यासः | Q 6.4 | Page 86

अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

रूतै:

अभ्यासः | Q 6.5 | Page 86

अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उपत्यकात:

अभ्यासः | Q 6.6 | Page 86

अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

ग्रस्यमानः 

अभ्यासः | Q 7.1 | Page 86

अलङ्कTरनिर्देशं कुरूत |

वदनाम्भोजेन 

अभ्यासः | Q 7.2 | Page 86

अलङ्कTरनिर्देशं कुरूत |

दिगन्तदन्तावल: 

अभ्यासः | Q 7.3 | Page 86

अलङ्कTरनिर्देशं कुरूत |

सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम्

अभ्यासः | Q 8.1 | Page 86

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

मेघमाला 

अभ्यासः | Q 8.2 | Page 86

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

महान्धकार:

अभ्यासः | Q 8.3 | Page 86

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

पर्वतश्रेणी: 

अभ्यासः | Q 8.4 | Page 86

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

महोत्साहः 

अभ्यासः | Q 8.5 | Page 86

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

विश्वासपात्रम् 

अभ्यासः | Q 8.6 | Page 86

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

हरितोष्णीषशोभितः 

अभ्यासः | Q 9 | Page 86

पाठ्यांशस्य सारं हिन्दीभाषया आड़्गलभाषया वा लिखत |

अभ्यासः | Q 10 | Page 86

पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत

Solutions for 9: कार्यं वा साधयेयं, देहं वा पातयेयम्

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 12 chapter 9 - कार्यं वा साधयेयं, देहं वा पातयेयम् - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 9 - कार्यं वा साधयेयं, देहं वा पातयेयम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 9 (कार्यं वा साधयेयं, देहं वा पातयेयम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 12 chapter 9 कार्यं वा साधयेयं, देहं वा पातयेयम् are कार्यं वा साधयेयम्, देहं वा पातयेयम्.

Using NCERT Sanskrit - Shashwati Class 12 solutions कार्यं वा साधयेयं, देहं वा पातयेयम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 9, कार्यं वा साधयेयं, देहं वा पातयेयम् Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.