Advertisements
Advertisements
Question
समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।
शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्ग प्रयाति ?
Options
(क) संवादम् आदाय
(ख) पत्रम् आदाय
(ग) पुष्पगुच्छम् आदाय
(घ) अश्वम् आदाय
Solution
पत्रम् आदाय
APPEARS IN
RELATED QUESTIONS
सायं समये भगवान् भास्कर: कुत्र जिगमिषु: भवति?
अस्ताचलगमनकाले भास्करस्य वर्ण: कीदृश: भवति?
शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म?
प्रतिक्षणमधिकाधिकां श्यामतां कानि कलयान्ति?
शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत्?
समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।
शिवराजविजयस्य रचयिता क: अस्ति?
समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।
कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म
रिक्तस्थानानि पूरयत |
कृतप्रतिज्ञोऽसौ ______ निजकार्यात्न विरमति।
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
भास्कर
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
मेघमाला
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
वीर:
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
गगनतलम्
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
झज्झावात:
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
सायम्
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
तस्यैव
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
शिखराच्छिखराणि
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
कोऽपि
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
प्रादुरभूत्
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
अथाकस्मात्
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
प्रयुक्त:
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
उत्थित:
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
उत्पुत्य
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
रूतै:
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
उपत्यकात:
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
ग्रस्यमानः
अलङ्कTरनिर्देशं कुरूत |
सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम्
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
मेघमाला
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
महान्धकार:
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
महोत्साहः
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
विश्वासपात्रम्
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
हरितोष्णीषशोभितः
पाठ्यांशस्य सारं हिन्दीभाषया आड़्गलभाषया वा लिखत |
पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायार: स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म?
रिक्तस्थानानि पूरयत |
अथाकस्मात् परितो मेघमाला ______ प्रादुरभूत।
रिक्तस्थानानि पूरयत |
क्षणे क्षणे ______ खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।