Advertisements
Advertisements
Question
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
झज्झावात:
Solution
झज्झावात: - (आँधी) - अद्य झंझावातः बहुतीव्र गतीं वहति |
APPEARS IN
RELATED QUESTIONS
सायं समये भगवान् भास्कर: कुत्र जिगमिषु: भवति?
नीडेषु के प्रतिनिवर्तन्ते?
शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म?
प्रतिक्षणमधिकाधिकां श्यामतां कानि कलयान्ति?
शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत्?
मेघमाला कथं शोभते?
समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।
शिवराजविजयस्य रचयिता क: अस्ति?
समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।
कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म
समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।
शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्ग प्रयाति ?
रिक्तस्थानानि पूरयत |
पदे पदे ______ वृक्षशाखा: सम्मुखमाध्नन्ति।
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
मेघमाला
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
वनानि
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
मार्ग:
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
वीर:
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
गगनतलम्
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |
सायम्
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
तस्यैव
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
शिखराच्छिखराणि
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
कोऽपि
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
प्रादुरभूत्
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
अथाकस्मात्
अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।
कार्यात्र
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
रूतै:
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
उपत्यकात:
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत
ग्रस्यमानः
अलङ्कTरनिर्देशं कुरूत |
वदनाम्भोजेन
अलङ्कTरनिर्देशं कुरूत |
दिगन्तदन्तावल:
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
मेघमाला
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
महान्धकार:
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
महोत्साहः
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
विश्वासपात्रम्
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
हरितोष्णीषशोभितः
पाठ्यांशस्य सारं हिन्दीभाषया आड़्गलभाषया वा लिखत |
रिक्तस्थानानि पूरयत |
अथाकस्मात् परितो मेघमाला ______ प्रादुरभूत।
रिक्तस्थानानि पूरयत |
क्षणे क्षणे ______ खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।