English

अलङ्कTरनिर्देशं कुरूत | सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम् - Sanskrit (Elective)

Advertisements
Advertisements

Question

अलङ्कTरनिर्देशं कुरूत |

सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम्

One Line Answer

Solution

सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम् - उत्प्रेक्षा अलङ्कार

shaalaa.com
कार्यं वा साधयेयम्, देहं वा पातयेयम्
  Is there an error in this question or solution?
Chapter 9: कार्यं वा साधयेयं, देहं वा पातयेयम् - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 9 कार्यं वा साधयेयं, देहं वा पातयेयम्
अभ्यासः | Q 7.3 | Page 86

RELATED QUESTIONS

प्रतिक्षणमधिकाधिकां श्यामतां कानि कलयान्ति?


शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत्?


मेघमाला कथं शोभते? 


समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

शिवराजविजयस्य रचयिता क: अस्ति? 


समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म


समीचीनोत्तरस्डंख्यां कोष्ठके लिखत ।

शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्ग प्रयाति ? 


रिक्तस्थानानि पूरयत | 

पदे पदे ______ वृक्षशाखा: सम्मुखमाध्नन्ति। 


रिक्तस्थानानि पूरयत |

कृतप्रतिज्ञोऽसौ ______ निजकार्यात्न विरमति।   


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

भास्कर 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मेघमाला


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वनानि 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मार्ग:


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वीर: 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मास:  


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

सायम् 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

तस्यैव 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

शिखराच्छिखराणि 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कोऽपि 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

प्रादुरभूत्


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

अथाकस्मात् 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कार्यात्र 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

प्रयुक्त: 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्थित:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्पुत्य 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

रूतै:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

ग्रस्यमानः 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

महान्धकार:


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

पर्वतश्रेणी: 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

विश्वासपात्रम् 


पाठ्यांशस्य सारं हिन्दीभाषया आड़्गलभाषया वा लिखत |


पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म? 


रिक्तस्थानानि पूरयत |

अथाकस्मात् परितो मेघमाला ______ प्रादुरभूत। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×