English

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 6 - सूक्तिसुधा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 6 - सूक्तिसुधा - Shaalaa.com
Advertisements

Solutions for Chapter 6: सूक्तिसुधा

Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Shashwati Class 12.


अभ्यासः
अभ्यासः [Pages 62 - 65]

NCERT solutions for Sanskrit - Shashwati Class 12 6 सूक्तिसुधा अभ्यासः [Pages 62 - 65]

संस्कृतभाषया प्रश्नोत्तराणि लिखत

अभ्यासः | Q 1. (क) | Page 62

सर्वत्र कीदृशं नीरम् अस्ति?

अभ्यासः | Q 1. (ख) | Page 62

मरालस्य मानसं कं विना न रमते।

अभ्यासः | Q 1. (ग) | Page 62

विद्वान् कम् अपेक्षते?

अभ्यासः | Q 1. (घ) | Page 62

सत्कवि: कौ द्वौ अपेक्षते?

अभ्यासः | Q 1. (ङ) | Page 62

य: यस्य प्रिय: स: तस्य कृते किं भवति? 

अभ्यासः | Q 1. (च) | Page 62

सहसा कि न विद्धीत? 

अभ्यासः | Q 1. (छ) | Page 62

विधात्रा कि विनिर्मितम्?

अभ्यासः | Q 1. (ज) | Page 62

अपणिडतानां विभूषणं किम्?

अभ्यासः | Q 1. (झ) | Page 62

महात्मनां प्रकृतिसिद्धं किं भवति?

अभ्यासः | Q 1. (ञ) | Page 62

पापात् क: निवारयति?

अभ्यासः | Q 1. (ट) | Page 62

सन्त: कान पर्वतीकुर्वन्ति? 

अभ्यासः | Q 1. (ठ) | Page 62

कीदृशं भूषणं न क्षीयते?

अभ्यासः | Q 1. (ड) | Page 62

कूपखननं कदा न उचितम्?

अभ्यासः | Q 2. (क) | Page 62

अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

वृणते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेव सम्पदः।

अभ्यासः | Q 2. (ख) | Page 62

अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।

अभ्यासः | Q 2. (ग) | Page 62

अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।

अभ्यासः | Q 3. (क) | Page 62

सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।

अभ्यासः | Q 3. (ख) | Page 62

सन्त: ______ प्रवदन्ति।

अभ्यासः | Q 4. (क) | Page 62

निम्नलिखितश्लोकयो: अन्वयं लिखत ।

नीरक्षीरविवेके  ______

अभ्यासः | Q 4. (ख) | Page 62

निम्नलिखितश्लोकयो: अन्वयं लिखत ।

विपदि धैर्यम्याभ्युदये ______ 

अभ्यासः | Q 5.1 | Page 63

निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

नीरजम्

अभ्यासः | Q 5.2 | Page 63

निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

रसालः 

अभ्यासः | Q 5.3 | Page 63

निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

पौरुषः

अभ्यासः | Q 5.4 | Page 63

निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः

अभ्यासः | Q 5.5 | Page 63

निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

जरा

अभ्यासः | Q 6 | Page 63

निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।

(क) मरालस्य  (i)  आश्रयते
 (ख)  अवलम्बते  (ii)  ब्रह्मणा
 (ग)  अधुना  (iii)  विशदीकृत्य
 (घ)  विधात्रा  (iv)  हंसस्य
 (ङ)  पर्वतीकृत्य  (v)  साम्रतम्
 (च)  नीरजं  (vi)  आम्र:
 (छ)  रसाल:  (vii)  विभूतय:
 (ज)  सम्पद् :  (viii)  कमलम्
 ( झ)  यशसि  (ix)  कीर्तो
अभ्यासः | Q 7. (क) | Page 63

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 

अभ्यासः | Q 7. (ख) | Page 63

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

अप्रिय : - ______

अभ्यासः | Q 7. (घ) | Page 63

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

पुण्यात् 

अभ्यासः | Q 7. (ङ) | Page 63

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

उपेक्षते - ______ 

अभ्यासः | Q 9. (अ) (क) | Page 63

अधोलिखितशब्दानां समासविग्रह: कार्य:।

अलिमाल : 

अभ्यासः | Q 9. (अ) (ख) | Page 64

अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वाक्पटुता

अभ्यासः | Q 9. (अ) (ग) | Page 64

अधोलिखितशब्दानां समासविग्रह: कार्य: ।

चन्द्रोज्ज्वला :

अभ्यासः | Q 9. (अ) (घ) | Page 64

अधोलिखितशब्दानां समासविग्रह: कार्य: ।

अप्रतिहता

अभ्यासः | Q 9. (अ) (ङ) | Page 64

अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 

अभ्यासः | Q 9. (आ) (क) | Page 64

अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

वनस्य अन्तरे ______ 

अभ्यासः | Q 9. (आ) (ख) | Page 64

अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

गुणानां लुब्धा: ______ 

अभ्यासः | Q 9. (आ) (ग) | Page 64

अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______

अभ्यासः | Q 9. (आ) (घ) | Page 64

अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

उपकारस्य श्रेणिभि: ______ 

अभ्यासः | Q 9. (आ) (ङ) | Page 64

अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

आत्मन: श्रेयसि ______ 

अभ्यासः | Q 11. (क) | Page 64

अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

तावत् कोकिल ...................... समुल्लसति॥।

अभ्यासः | Q 11. (ख) | Page 65

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 

अभ्यासः | Q 11. (ख) | Page 64

अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।

अभ्यासः | Q 11. (ग) | Page 64

अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

विपदि धैर्यमथा .............................. महात्मनाम्।।

अभ्यासः | Q 11.(ङ) | Page 64

अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

केयूराणि न .................................. भूषणम्।।

अभ्यासः | Q 12. (क) | Page 65

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।

अभ्यासः | Q 12. (ख) | Page 65

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वागभूषणं भूषणम्। 

अभ्यासः | Q 12. (ग) | Page 65

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः। 

अभ्यासः | Q 12. (घ) | Page 65

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना।

अभ्यासः | Q 12. (ङ) | Page 65

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।

Solutions for 6: सूक्तिसुधा

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 12 chapter 6 - सूक्तिसुधा - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 6 - सूक्तिसुधा

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 6 (सूक्तिसुधा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 12 chapter 6 सूक्तिसुधा are सूक्तिसुधा.

Using NCERT Sanskrit - Shashwati Class 12 solutions सूक्तिसुधा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 6, सूक्तिसुधा Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×