Advertisements
Advertisements
Question
अपणिडतानां विभूषणं किम्?
Solution
मौनम् अपण्डितानां विभूषणम् ।
APPEARS IN
RELATED QUESTIONS
सर्वत्र कीदृशं नीरम् अस्ति?
मरालस्य मानसं कं विना न रमते।
विद्वान् कम् अपेक्षते?
सत्कवि: कौ द्वौ अपेक्षते?
य: यस्य प्रिय: स: तस्य कृते किं भवति?
विधात्रा कि विनिर्मितम्?
महात्मनां प्रकृतिसिद्धं किं भवति?
सन्त: कान पर्वतीकुर्वन्ति?
कीदृशं भूषणं न क्षीयते?
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
वृणते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेव सम्पदः।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
नीरक्षीरविवेके ______
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
विपदि धैर्यम्याभ्युदये ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
रसालः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
विमृश्यकारिणः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
जरा
निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।
(क) | मरालस्य | (i) | आश्रयते |
(ख) | अवलम्बते | (ii) | ब्रह्मणा |
(ग) | अधुना | (iii) | विशदीकृत्य |
(घ) | विधात्रा | (iv) | हंसस्य |
(ङ) | पर्वतीकृत्य | (v) | साम्रतम् |
(च) | नीरजं | (vi) | आम्र: |
(छ) | रसाल: | (vii) | विभूतय: |
(ज) | सम्पद् : | (viii) | कमलम् |
( झ) | यशसि | (ix) | कीर्तो |
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
मूख : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य:।
अलिमाल :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वाक्पटुता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
चन्द्रोज्ज्वला :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वागभूषणम्
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
उपकारस्य श्रेणिभि: ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
आत्मन: श्रेयसि ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
विपदि धैर्यमथा .............................. महात्मनाम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वागभूषणं भूषणम्।