English

निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।(क) मरालस्य (ख) अवलम्बते (ग) अधुना (घ) विधात्रा (ङ) पर्वतीकृत्य (च) नीरजं (छ) रसाल: (ज) सम्पद् : ( झ) यशसि (i) आश्रयते (ii) ब्रह्मणा - Sanskrit (Elective)

Advertisements
Advertisements

Question

निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।

(क) मरालस्य  (i)  आश्रयते
 (ख)  अवलम्बते  (ii)  ब्रह्मणा
 (ग)  अधुना  (iii)  विशदीकृत्य
 (घ)  विधात्रा  (iv)  हंसस्य
 (ङ)  पर्वतीकृत्य  (v)  साम्रतम्
 (च)  नीरजं  (vi)  आम्र:
 (छ)  रसाल:  (vii)  विभूतय:
 (ज)  सम्पद् :  (viii)  कमलम्
 ( झ)  यशसि  (ix)  कीर्तो
Match the Columns

Solution

(क) मरालस्य (iv) हंसस्य
(ख) अवलम्बते (i) आश्रयते
(ग) अधुना (v) साम्प्रतम्
(घ) विधात्रा (ii) व्राह्मण
(ङ) पर्वतीकृत्य (iii) विशदीकृत्य
(च) नीरजं (viii) कमलम्
(छ) रसाल: (vi) आम्रः
(ज) सम्पद् : (vii) विभूतयः
( झ) यशसि (ix) कीर्ती
shaalaa.com
सूक्तिसुधा
  Is there an error in this question or solution?
Chapter 6: सूक्तिसुधा - अभ्यासः [Page 63]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 6 सूक्तिसुधा
अभ्यासः | Q 6 | Page 63

RELATED QUESTIONS

सर्वत्र कीदृशं नीरम् अस्ति?


मरालस्य मानसं कं विना न रमते।


य: यस्य प्रिय: स: तस्य कृते किं भवति? 


सहसा कि न विद्धीत? 


महात्मनां प्रकृतिसिद्धं किं भवति?


पापात् क: निवारयति?


कूपखननं कदा न उचितम्?


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।


सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।


सन्त: ______ प्रवदन्ति।


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

विपदि धैर्यम्याभ्युदये ______ 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

नीरजम्


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

रसालः 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

पौरुषः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

जरा


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

पुण्यात् 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

उपेक्षते - ______ 


अधोलिखितशब्दानां समासविग्रह: कार्य:।

अलिमाल : 


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वाक्पटुता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

चन्द्रोज्ज्वला :


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

अप्रतिहता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

वनस्य अन्तरे ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

गुणानां लुब्धा: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

उपकारस्य श्रेणिभि: ______ 


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

तावत् कोकिल ...................... समुल्लसति॥।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

केयूराणि न .................................. भूषणम्।।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वागभूषणं भूषणम्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×