English

सत्कवि: कौ द्वौ अपेक्षते? - Sanskrit (Elective)

Advertisements
Advertisements

Question

सत्कवि: कौ द्वौ अपेक्षते?

One Line Answer

Solution

सत्कविः शब्दार्थो द्वौ अपेक्षते ।

shaalaa.com
सूक्तिसुधा
  Is there an error in this question or solution?
Chapter 6: सूक्तिसुधा - अभ्यासः [Page 62]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 6 सूक्तिसुधा
अभ्यासः | Q 1. (घ) | Page 62

RELATED QUESTIONS

सर्वत्र कीदृशं नीरम् अस्ति?


विद्वान् कम् अपेक्षते?


य: यस्य प्रिय: स: तस्य कृते किं भवति? 


सहसा कि न विद्धीत? 


विधात्रा कि विनिर्मितम्?


अपणिडतानां विभूषणं किम्?


महात्मनां प्रकृतिसिद्धं किं भवति?


पापात् क: निवारयति?


सन्त: कान पर्वतीकुर्वन्ति? 


कूपखननं कदा न उचितम्?


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

वृणते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेव सम्पदः।


सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।


सन्त: ______ प्रवदन्ति।


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

नीरक्षीरविवेके  ______


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

नीरजम्


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

रसालः 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

पौरुषः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

जरा


निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।

(क) मरालस्य  (i)  आश्रयते
 (ख)  अवलम्बते  (ii)  ब्रह्मणा
 (ग)  अधुना  (iii)  विशदीकृत्य
 (घ)  विधात्रा  (iv)  हंसस्य
 (ङ)  पर्वतीकृत्य  (v)  साम्रतम्
 (च)  नीरजं  (vi)  आम्र:
 (छ)  रसाल:  (vii)  विभूतय:
 (ज)  सम्पद् :  (viii)  कमलम्
 ( झ)  यशसि  (ix)  कीर्तो

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

चन्द्रोज्ज्वला :


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

अप्रतिहता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

वनस्य अन्तरे ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

उपकारस्य श्रेणिभि: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

आत्मन: श्रेयसि ______ 


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

तावत् कोकिल ...................... समुल्लसति॥।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

विपदि धैर्यमथा .............................. महात्मनाम्।।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वागभूषणं भूषणम्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×