Advertisements
Advertisements
Question
कीदृशं भूषणं न क्षीयते?
Solution
वाग्भूषणं भूषणं न क्षीयते ।
APPEARS IN
RELATED QUESTIONS
सर्वत्र कीदृशं नीरम् अस्ति?
य: यस्य प्रिय: स: तस्य कृते किं भवति?
सहसा कि न विद्धीत?
अपणिडतानां विभूषणं किम्?
महात्मनां प्रकृतिसिद्धं किं भवति?
पापात् क: निवारयति?
सन्त: कान पर्वतीकुर्वन्ति?
कूपखननं कदा न उचितम्?
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
वृणते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेव सम्पदः।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
नीरक्षीरविवेके ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
रसालः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
जरा
निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।
(क) | मरालस्य | (i) | आश्रयते |
(ख) | अवलम्बते | (ii) | ब्रह्मणा |
(ग) | अधुना | (iii) | विशदीकृत्य |
(घ) | विधात्रा | (iv) | हंसस्य |
(ङ) | पर्वतीकृत्य | (v) | साम्रतम् |
(च) | नीरजं | (vi) | आम्र: |
(छ) | रसाल: | (vii) | विभूतय: |
(ज) | सम्पद् : | (viii) | कमलम् |
( झ) | यशसि | (ix) | कीर्तो |
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
मूख : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
अप्रिय : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
पुण्यात्
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य:।
अलिमाल :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
अप्रतिहता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वागभूषणम्
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
वनस्य अन्तरे ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
प्रकृत्या सिद्धम - ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
उपकारस्य श्रेणिभि: ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
आत्मन: श्रेयसि ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
तावत् कोकिल ...................... समुल्लसति॥।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
विपदि धैर्यमथा .............................. महात्मनाम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वागभूषणं भूषणम्।