Advertisements
Advertisements
Question
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
इदानीम
Solution
इदानीम - अहं इदानीं किमपि कार्यम् न करिष्यामि
APPEARS IN
RELATED QUESTIONS
मनुष्यस्य आयु: कति वर्षाणि मन्यते?
गाम्यकुक्कुट: भक्ष्य: अभक्ष्य: वा?
क: ज्याय: अस्ति?
क: गरीयान् अस्ति?
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।
शब्दानां प्रतिपत्तौ प्रतिपद्पाठ:कर्तव्य:।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।
बृहस्पति : इन्द्राय प्रतिपदशब्दान् उक्तवान्।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।
चतुर्भिश्च प्रकारैर्विद्योपयुक्ताभवति।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माणं कुरूत ।
सामान्येन उत्सर्ग: कर्तव्य:।
अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |
अन्यतरोपदेशेन कृतं स्यात्।
अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |
इष्टान्वाख्यानं खल्वपि भवति।
अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |
य: सर्वथा चिरं जीवति वर्षशतं न जीवति।
अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |
चतुर्भिश्च प्रकारैर्विद्योपयुक्तान भवति।
अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत |
आगमकालेनैवायु: कृत्स्नं पर्युपयुक्तं स्यात्।
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
शब्दानुशासनम
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
भक्ष्यम
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
चिरम्
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
प्रवक्ता
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
कृत्स्नम
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
गरीयान् ______ |
शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
एकैकशब्दस्य बहव : ______ भवन्ति।
उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत्
कृतम
उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत्
उपयुक्ता
उदाहरणानुसारं लिखतत
यथा - कर्तव्य: कृ+तव्यत्
उपदिष:
सन्धिविच्छेद कुरतत ।
शब्दोपदेश : - ______ + ______
सन्धिविच्छेद कुरतत ।
अन्येऽ भक्ष्या: - ______+ ______
सन्धिविच्छेद कुरतत ।
गाव्यादिषूपदिष्टेषु - ______ + ______
सन्धिविच्छेद कुरतत ।
लघुत्वाच्छब्दोपदेश - ______+ ______
सन्धिविच्छेद कुरतत ।
इष्टान्वाख्यानम् - ______ + ______
सन्धिविच्छेद कुरतत ।
पुनरत्र - ______ + ______
सन्धिविच्छेद कुरतत ।
अथैतस्मन - ______ + ______
सन्धिविच्छेद कुरतत ।
इत्येवम् - ______ + ______
सन्धिविच्छेद कुरतत ।
प्रतिपदोक्तानाम् - ______ + ______