English

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत । समुद्रः - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

समुद्रः 

One Line Answer

Solution

समुद्रः — सागरः, जलधिः, वारिधिः, रत्नाकरः

shaalaa.com
भू-विभागाः
  Is there an error in this question or solution?
Chapter 8: भू-विभागा: - अभ्यासः [Page 78]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 8 भू-विभागा:
अभ्यासः | Q 5.3 | Page 78

RELATED QUESTIONS

पृथिव्याः क़ति भेदा:? 


पृथिव्या: सप्तपुटानां नामानि कानि सन्ति? 


पर्वता: कति सन्ति?


समुद्रा: कति सन्ति? 


दधिसमुद्र: कस्य द्वीपस्यावरक:? 


'कुर्शी' इति पद करिम्मन्थे प्रयुक्तम् ?


'अस्मद्बेद' इति शब्द: दाराशिकोहेन कस्य ग्रन्थिस्य कृते प्रयुक्त:? 


'अर्श' इति पदं कस्मै प्रयुक्तम्?


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

पुटानि 


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

आवेष्टनरूपा 


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

सर्वेभ्यः 


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

ब्रह्माण्डात् 


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

परिभ्रमन्ति 


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।

कृतवान् 


अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

पुटान्युच्यन्ते 


अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

पलाण्डुत्वग्वदुपर्यधोभावेन 


अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

सुमेरोरुत्तरतः  


अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

समुद्रोऽपि 


अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

किञ्चिद्वहिरस्तीति 


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पृथिवी 


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पर्वतः 


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

स्वर्गः 


रिक्तस्थानानाम् पूर्ति: विधेया ।

पौराणिकास्तु  ______ द्वीपानि वदन्ति  


रिक्तस्थानानाम् पूर्ति: विधेया ।

सप्त ______ सप्तकुलाचलान् वदन्ति 


रिक्तस्थानानाम् पूर्ति: विधेया ।

______ जम्वुद्वीपस्यावरक: 


रिक्तस्थानानाम् पूर्ति: विधेया ।

स्वर्गभूमिं ______ वदन्ति 


अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |

अस्मन्मते  


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×