Advertisements
Advertisements
Question
पर्वता: कति सन्ति?
Solution
पर्वताः सप्त सन्ति।
APPEARS IN
RELATED QUESTIONS
पृथिव्याः क़ति भेदा:?
पृथिव्या: सप्तपुटानां नामानि कानि सन्ति?
समुद्रा: कति सन्ति?
दधिसमुद्र: कस्य द्वीपस्यावरक:?
'कुर्शी' इति पद करिम्मन्थे प्रयुक्तम् ?
'अस्मद्बेद' इति शब्द: दाराशिकोहेन कस्य ग्रन्थिस्य कृते प्रयुक्त:?
हिन्दीभाषया आशयं लिखत ।
एतान् खण्डान् पलाण्डुत्वग्वदुपर्यधोभावेन न ज्ञायन्ते, किन्तु नि:श्रेणी-सोपानवज्जानन्ति। सप्तपर्वतान् सप्तकुलाचलान् वदन्ति, तेषां पर्वतानां नामान्येतानि-प्रथम: सुमेरुर्मध्ये, द्वितीयो हिमवान्, तृतीयो हेमकूट:, चतुर्थो निषध: एते सुमेरोरुत्तरत:।
'अर्श' इति पदं कस्मै प्रयुक्तम्?
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।
पुटानि
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।
सर्वेभ्यः
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।
ब्रह्माण्डात्
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।
परिभ्रमन्ति
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरूत ।
कृतवान्
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
पुटान्युच्यन्ते
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
पलाण्डुत्वग्वदुपर्यधोभावेन
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
सोपानवज्जानन्ति
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
सुमेरोरुत्तरतः
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
समुद्रोऽपि
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
किञ्चिद्वहिरस्तीति
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
पर्वतः
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
समुद्रः
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
गगनम्
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
स्वर्गः
रिक्तस्थानानाम् पूर्ति: विधेया ।
पौराणिकास्तु ______ द्वीपानि वदन्ति
रिक्तस्थानानाम् पूर्ति: विधेया ।
सप्त ______ सप्तकुलाचलान् वदन्ति
रिक्तस्थानानाम् पूर्ति: विधेया ।
______ जम्वुद्वीपस्यावरक:
रिक्तस्थानानाम् पूर्ति: विधेया ।
स्वर्गभूमिं ______ वदन्ति
अधोलिखितानां पदानां सन्धिविच्छेद कुरूत |
अस्मन्मते