Advertisements
Advertisements
Question
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
कालस्य खण्ड: तस्मिन् = ______
Solution
कालस्य खण्ड: तस्मिन् = कालखण्ड:
APPEARS IN
RELATED QUESTIONS
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान्?
संस्कृतभाषया उत्तराणि लिखत ।
विभागस्य विपक्षे केषाम् अभियोगो नास्ति?
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम अकरोत्?
संस्कृतभाषया उत्तराणि लिखत ।
बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम्?
संस्कृतभाषया उत्तराणि लिखत ।
श्रीनायारस्य पाश्वे पत्रं कया प्रेषितम्?
संस्कृतभाषया उत्तराणि लिखत ।
आश्रमे के लालिता: पालिताश्च भवन्ति?
संस्कृतभाषया उत्तराणि लिखत ।
पत्रलेखिका कस्य हस्तयो: अनाथाश्रमं समर्प्य सौप्रस्थानिकीमिच्छति?
त्वया निर्मितोऽयं क्षुद्रोऽनाथाश्रमोऽधुना महाद्रुमेण परिणत:।
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
द्वि च त्रि च अनयो: समाहार:, तेषाम् = ______
अध: समस्तपदानां विग्रहा: दत्ता:, तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।
धनाय आदेश:, तेन
सर्वे अश्रुलहदयै: सौप्रस्थानिकीं ज्ञापितवन्त:
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
वर्षत्रयस्य आकलनात् ज्ञायते यत् किभागस्य कार्यनैपुण्यं दशगुणै: वर्धितम्।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्रीकरोति स्म।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
श्रीदास: तत्पत्रमुद्घाटितवान्।
रेखाङ्गि्तपदानि आधृत्य प्रश्ननिर्माण कुरत |
भगवान् त्वां दीर्घजीवनं कारयतु।
विपरीतार्थकपदानि मेलयत |
(क) | आगत्य | (क) | विस्मृत: |
(ख) | इच्छाम् | (ख) | गत्वा |
(ग) | स्वल्पभाषी | (ग) | न्यूनीभूतम् |
(घ) | प्रारभ्य | (घ) | पक्षे |
(ङ) | अधिकीभूतम् | (ङ) | बहुभाषी |
(च) | विपक्षे | (च) | समाप्य |
(छ) | स्मृत: | (छ) | लघुजीवनम् |
(ज) | दीर्घजीवनम् | (ज) | अनिच्छाम् |
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
वार्तालाप: - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
वर्षत्रयस्य - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
अश्रुधारा - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
समस्यानाम् - ______
अधोलिखितानां विशेष्यपदानां विशेषणपदानि पाठात् चित्वा लिखत |
पत्रम् - ______
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
समाप्य
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
जातम्
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
त्यक्त्वा
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
धृत्वा - ______
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
पठन
अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत।
संपोष्य