SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2021-2022
Date & Time: 22nd March 2022, 3:00 pm
Duration: 2h15m
Advertisements
सूचनाः
- सृचनानुसारम् आकृतयः आरेखितव्याः।
- आकृतीनाम् आरेखनं मसीलेखन्या कर्तव्यम्।
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- लेखनं सुवाच्यं, स्पष्टं लेखननियमानुसारं च भवेत्।
चित्रं दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
![]() |
______ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
सङ्ख्याः अक्षै :/अङ्कंः लिखत ।
पञ्चाशीतिः - ______
Chapter: [0.114] व्याकरणवीथि।
सङ्ख्याः अक्षै :/अङ्कंः लिखत ।
१४ - ______
Chapter: [0.114] व्याकरणवीथि।
सङ्ख्याः अक्षै :/अङ्कंः लिखत ।
त्रिंशत् - ______
Chapter: [0] सुगमसंस्कृतम् :।
समय-स्तम्भपेलनं कुरुत ।
'अ' | 'आ' | |
(1) | पादेन-षड्वादनम् | ७.०० |
(2) | सप्तवादनम् | ६.९० |
५.४५ |
Chapter: [0] सुगमसंस्कृतम् :।
गद्यांशं पठित्वा निर्दिष्टाः कृतीः क्रुत।
किञ्चित्कालानन्तरं शृगालः मृगम् अवदत्, "वनेऽस्मिन् एकं सस्यूर्ण्षत्रमस्ति। दर्शयामि तवाम्।"तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशेवद्धः। सः अचिन्तयत्, “इदानीं मित्राण्येव शरणं मम।'' दूरात् तत् पश्चन् जम्बूकः मनसि आनन्दितः। ऽचिन्तयत्, "फलितं मे मनोरथम्। इदानी प्रभूतं भोजनं प्राप्स्यामि।"मृगस्तं दृष्ट्वा अब्रवीत्,“मत्र, ग्द तावन्मम बन्धनम्। जायस्व माम्।" जम्बूको दूरादेवावदत्, "मित्र, दृदधोऽयं बन्धः। स्नायुमिर्मितान् पाशानेतान् कथं वा ब्रतदिवसे स्पृशामि ? '" इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।प्दोषकाले मृगमनव्यन् काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्टवा स उवाच, "सखे! किमेतत्?" मृगेणोक्तम्, "सुहद्वावयस्य अनादरात् बद्धोऽहम्।" |
(1) अवबोधनम्। (3 तः 2) (2)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। (1)
जम्बूकः मनसि आनन्दितः यतः
- मृगः पाशैः बद्धः।
- जम्बूकस्य अन्येन सह मित्रता अभवत्।
(ख) कः कं वदति ? (1)
"वनेऽस्मिन् एकं स्वभू तमस्ति।"
(ग) एषः गद्यांशः कस्मात् पाठत् उद्धृतः ? (1)
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) गदयंशात् 2 पूर्वकालवाचक - धातुसाधित त्वान्त - अव्यये चित्वा लिखत। (1)
(ख) गदयंशात् विशेषण-विशेष्ययोः मेलनं कुरुत। (1)
विशेषणम् | विशेष्यम् | |
(1) | दृढः | भोजनम् |
(2) | प्रभूतम् | मित्रम् |
बन्धः |
(ग) पूर्वपदं/उत्तरपदं लिखत। (1)
- इत्युकत्वा =______ + उकतवा ।
- चनेऽस्मिन = वने + ______।
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।
पिता: | अधुना इमं तण्डुलं विभज। |
अर्णवः | तात, कियान् लघुः अस्ति एषः। पश्यतु, एतस्य भागद्वयं यथाकथमपि कतं मया। |
पिता: | इतोऽपि लघुतरः भागः कर्तुं शक्यते वा ? |
अर्णवः | यदि क्रियते तर्हि चूर्णं भवते तस्य। |
पिता: | सम्यग् उक्तं त्वया। यत्र एतद् विभाजन समाप्यते, यस्मात् सूक्ष्मतरः भागः प्राप्तु न शक्यते सः एव परमः अणुः। |
अर्णवः | द्रव्यस्य अन्तिमः घटकः मूलं तत्तवं च परमाणुः, सत्यं खलु ? |
पिता: | सत्यम् अयं खलु कणादमहरषैः सिद्धान्त। अपि जानासि ? परमाणुः द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम्। तदपि प्रायः चिस्तपूवं पञ्चमे षष्ठे वा शतके। |
अर्णवः | तात, महर्षिणा कणादेन किं किम् उक्तं परमाणुविषये ? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीमः। |
पिता: | कणादमुनिना प्रतिपादितम्-परमाणुः अतीन्द्रियः, सृकषमः, निरवयवः, नित्यः, स्वयं व्यावर्तक च। वैशेषिकसूत्राणि' इति स्वग्रन्थं तेन परमाणोः व्याख्या कृता। |
(1) अवबोधनम्। (3 तः 2) (2)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। (1)
- ______ द्रव्यस्य मूलकारणम्। (परमाणु/विज्ञानं)
- ______ इमं तण्डुलं विभज। (अनन्तरं/अधुना)
(ख) पूर्णवाक्येन उत्तरं लिखत। (1)
'परमाणुसिद्धान्तः केन महर्षिणा कथितः?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
वयं तु केवलं तस्य महाभागस्य ग्रामम् एव जानीमः।
(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत। (2)
Chapter: [0.04] स एव परमाणुः।(संवादः)
गद्यांशं पठित्वा सरलार्थं लिखत।
सूतः | धृताः प्रगरहाः। अवतरतु आयुष्मान्। |
दुष्यन्त: | (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत् गृह्यताम्। (इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः। |
सूतः | तथा। (इति निष्क्रान्तः।) |
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
गद्यांशं पठित्वा सरलार्थं लिखत।
कर्णः | तेन हि जित्वा पृथिवीं ददामि। |
शक्रः | पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि। |
कर्णः | अथवा मच्छिरो ददामि। |
शक्रः | अविहा। अविहा। |
कर्णः | न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै: सहैव जनितं कवचं कुण्डलाभ्यां सह ददामि। |
शक्रः | (सहर्षम्) ददातु, ददातु। |
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Advertisements
माध्यमभाषया उत्तरं लिखत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अन्मतिः लब्धा ?
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)
वैद्यराज नमस्तुभ्यं यमराजसहोदर । मनुजा वाचनेनैव बोधन्ते विषयान् बहून् । यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। |
(क) पूर्णवाक्येन उत्तरं लिखत।
यमः किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् | |
(1) | दक्षाः | विषयान् |
(2) | बहून् | वाचनम् |
मनुजाः |
(ग) जालरेखाचित्रं पूरयत।
विद्या | प्रच्छन्नगुप्तं धनम्। |
गुरूणां ______। | |
परं दैवतम्। | |
नरस्य अधिकं ______। |
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदं/उत्तरपदं लिखत।
- वाचनेनैव =______ + एव।
- क्षेत्रमासाद्य = क्षेत्रम् +______।
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
Chapter: [0.05] युग्ममाला।(पद्यम्)
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो ____________
____________ सर्वार्थसाधनम्।।
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद् हितावहम्।।
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।
नाम | सर्वनाम |
______ | ______ |
(मञ्जूषा - त्वम्, मनसा, बाल्ये, कस्मै, गृहम्)
Chapter: [0.114] व्याकरणवीथि।
मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्)
Chapter: [0.114] व्याकरणवीथि।
Advertisements
भगवता व्यासेन ______ पुराणानि रचितानि।
अष्टादश
अष्टादशः
Chapter: [0.113] सङ्ख्याविश्वम्।
आर्यभट्टः इति भारतवर्षेण प्रेषितः ______ उपग्रहः।
प्रथमः
एकस्मिन्
Chapter: [0.113] सङ्ख्याविश्वम्।
छात्रः दिनस्य ______ अध्ययनं करोति।
द्वे
द्विवारम्
Chapter: [0.113] सङ्ख्याविश्वम्।
समाससविग्रहमणां समासनामाभिः सह मेलनं करुत
समासविग्रहः | समासनाम | ||
(1) | विविधानि बीजानि | (अ) | नञ्-तत्पुरुषः। |
(2) | दिने दिने | (आ) | बहुब्रीहिः। |
(3) | लगुडं हस्ते यस्य सः | (इ) | कर्मधारयः। |
(4) | न इच्छा | (ई) | इतरेतर द्वन्द्व :। |
(5) | चिन्ताया मग्ना | (उ) | अव्ययीभाव:। |
(6) | कवयः च पण्डिताः च | (ऊ) | सप्तमी-तत्परुषः। |
Chapter: [0.071] समासा:।
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
राजा = ______
पृष्ठतः
दुष्कृतम्
चरणः
नृपः
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पुरतः × ______
पृष्ठतः
दुष्कृतम्
चरणः
नृपः
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पादः - ______
पृष्ठतः
दुष्कृतम्
चरणः
नृपः
Chapter: [0.114] व्याकरणवीथि।
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
सुकृतम् - ______
पृष्ठतः
दुष्कृतम्
चरणः
नृपः
Chapter: [0.114] व्याकरणवीथि।
योग्यं पर्यायं चिनुत।
बालकः अन्यशाशत्राणि अधीतवान्।
कर्तृवाच्यम्
कर्मवाच्यम्
Chapter: [0.092] धातुसधित-विशेषणानि।
योग्यं पर्यायं चिनुत ।
त्वं धनुः ______।
त्यज
त्यजतु
Chapter: [0.114] व्याकरणवीथि।
योग्यं पर्यायं चिनुत ।
उद्याने ______ वृक्षाः सन्ति।
विस्तीर्णः
विस्तीर्णाः
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।
स्निह् - ______
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
विना
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।
रुच् - ______
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
कृते -
Chapter: [0.114] व्याकरणवीथि।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] with solutions 2021 - 2022
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2022 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.