मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

गद्यांशं पठित्वा सरलार्थं लिखत । सूतः - धृताः प्रगरहाः। अवतरतु आयुष्मान्‌ । दुष्यन्त: - (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत्‌ गृह्यताम्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा सरलार्थं लिखत। 

सूतः धृताः प्रगरहाः। अवतरतु आयुष्मान्‌।
दुष्यन्त: (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत्‌ गृह्यताम्‌।
(इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।
सूतः तथा। (इति निष्क्रान्तः।)
थोडक्यात उत्तर

उत्तर १

Charioteer: I have pulled the reins. Master, you may alight (from the chariot)
Dushyanta:

(After lighting) O Charioteer, to enter the hermitage, the dress should be modest. Hence, take these ornaments. (After handing the ornaments he bows to the Charioteer) and says: I shall return after meeting the residents of the hermitage. Till then let the horses have their backs washed.

Charioteer:  As you order master! (So, he exits).
shaalaa.com

उत्तर २

सारथी: लगाम धरले आहेत. औक्षवंत राजाने उतरावे.
दुष्यन्त: (उतरून) आश्रमात प्रवेश करताना वेष साधा असावा. तेव्हा तू हे घे. (सारथ्याला अलंकार
व धनुष देऊन.) हे सारथी जोवर मी तपस्वीजनांचे आलोकन करून परततो, तोवर घोड्यांचा
पाठीला पाणी लाव. (त्यांना स्वच्छ कर.)
सारथी: बरे. (असे म्हणन जातो.)
shaalaa.com
संस्कृतनाट्ययुग्मम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (March) Set 1

APPEARS IN

संबंधित प्रश्‍न

गद्यांशं पठित्वा सरलार्थं लिखत।

कर्णः तेन हि जित्वा पृथिवीं ददामि।
शक्रः पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि।
कर्णः अथवा मच्छिरो ददामि।
शक्रः अविहा। अविहा।
कर्णः न भेतव्यम्‌ न भेतव्यम्‌। अन्यदपि श्रूयताम्‌। अङ्गै: सहैव 
जनितं कवचं कुण्डलाभ्यां सह ददामि।
शक्रः (सहर्षम्‌) ददातु, ददातु।

 गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानसः  (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्।
दुष्यन्तः प्रतिसंहृत एष: सायक:। (यथोक्तं करोति)

माध्यमभाषया उत्तरं लिखत।

दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?


माध्यमभाषया उत्तरं लिखत
रोहसेनः किमर्थं रोदिति ?


माध्यमभाषया उत्तरं लिखत।

शक्रस्य कपटं विशदीकुरुत।


गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:।
दुष्यन्तः तपोवननिवासिनामुपरोधो मा भूत्‌। अत्रैव रथं स्थापय यावदवतरामि।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×