Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा सरलार्थं लिखत।
सूतः | धृताः प्रगरहाः। अवतरतु आयुष्मान्। |
दुष्यन्त: | (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत् गृह्यताम्। (इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः। |
सूतः | तथा। (इति निष्क्रान्तः।) |
थोडक्यात उत्तर
उत्तर १
Charioteer: | I have pulled the reins. Master, you may alight (from the chariot) |
Dushyanta: |
(After lighting) O Charioteer, to enter the hermitage, the dress should be modest. Hence, take these ornaments. (After handing the ornaments he bows to the Charioteer) and says: I shall return after meeting the residents of the hermitage. Till then let the horses have their backs washed. |
Charioteer: | As you order master! (So, he exits). |
shaalaa.com
उत्तर २
सारथी: | लगाम धरले आहेत. औक्षवंत राजाने उतरावे. |
दुष्यन्त: | (उतरून) आश्रमात प्रवेश करताना वेष साधा असावा. तेव्हा तू हे घे. (सारथ्याला अलंकार व धनुष देऊन.) हे सारथी जोवर मी तपस्वीजनांचे आलोकन करून परततो, तोवर घोड्यांचा पाठीला पाणी लाव. (त्यांना स्वच्छ कर.) |
सारथी: | बरे. (असे म्हणन जातो.) |
shaalaa.com
संस्कृतनाट्ययुग्मम्।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
गद्यांशं पठित्वा सरलार्थं लिखत।
कर्णः | तेन हि जित्वा पृथिवीं ददामि। |
शक्रः | पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि। |
कर्णः | अथवा मच्छिरो ददामि। |
शक्रः | अविहा। अविहा। |
कर्णः | न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै: सहैव जनितं कवचं कुण्डलाभ्यां सह ददामि। |
शक्रः | (सहर्षम्) ददातु, ददातु। |
गद्यांशं पठित्वा सरलार्थं लिखत।
वैखानसः | (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्तः | प्रतिसंहृत एष: सायक:। (यथोक्तं करोति) |
माध्यमभाषया उत्तरं लिखत।
दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?
माध्यमभाषया उत्तरं लिखत
रोहसेनः किमर्थं रोदिति ?
माध्यमभाषया उत्तरं लिखत।
शक्रस्य कपटं विशदीकुरुत।
गद्यांशं पठित्वा सरलार्थं लिखत।
वैखानस: | राजन्! समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम् आतिथेय: सत्कार:। |
दुष्यन्तः | तपोवननिवासिनामुपरोधो मा भूत्। अत्रैव रथं स्थापय यावदवतरामि। |