मराठी

SSC (Hindi Medium) इयत्ता १० वी - Maharashtra State Board Important Questions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  41 to 60 of 92  next > 

माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

माध्यमभाषया सरलार्थं लिखत।

रदनिका एहि वत्स ! शकटिकया क्रीडाव:।
दारक: (सकरुणम्‌) रदनिके! किं मम एतया मृत्तिकाशकटिकया; तामेव सौवर्णशकटिकां देहि।
रदनिका (सनिर्वेदं नि:श्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहार:? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्‌) तद्यावद्विनोदयाम्येनम्‌। आर्यावसन्तसेनाया: समीपमुपसर्पिष्यामि। (उपसृत्य) आर्य ! प्रणमामि।
Appears in 1 question paper
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
Concept: संस्कृतनाट्यस्तबकः।

माध्यमभाषया सरलार्थं लिखत।

अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्‌।।

Appears in 1 question paper
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Concept: वाचनप्रशंसा।

पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

वृथाभ्रमणकुक्रीडापरपीडापभाषणै:।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌।।

उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते।।

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।

यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे मदो मे व्यपगतः।।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)      2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः बहु भाषते?

(ख) पदयांशात्‌ विशेषणं चित्वा लिखत।       1

(1) ______ द्विपः।

2) ______ मनः।

(ग) सन्धिविग्रहं कुरुत ।       1

(1) किञ्चिज्ज्ञोऽहम्‌ = ______ + ______

(2) जालरेखाचित्रं पूरयत।      2

Appears in 1 question paper
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Concept: वाचनप्रशंसा।

माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?

Appears in 1 question paper
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
Concept: धेनोर्व्याघ्रः पलायते।

समानार्थकशब्दान् लिखत।

दन्ताः = ......।

Appears in 1 question paper
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
Concept: धेनोर्व्याघ्रः पलायते।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
प्रत्यहम्‌ अहनि अहनि। ______।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
______ जलं ददाति इति। उपपद-तत्पुरुष:।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
असत्यम्‌ न सत्यम्‌। ______।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासविग्रहं कुरुत।

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूकौ ______ इतरेतर द्वन्द्व:।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

माध्यमभाषया सरलार्थं लिखत।

नद्यौ रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्।
विश्चामित्र नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम्‌ इच्छाम: परतीरं गन्तुम्‌। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान्‌ विस्मराम:।
Appears in 1 question paper
Chapter: [0.1] नदीसूक्तम्। (संवादः)
Concept: नदीसूक्तम्।

माध्यमभाषया उत्तर लिखत।

जटायुरावणयोः सङ्घर्षस्य वर्णनं कुरुत।

Appears in 1 question paper
Chapter: [0.11] जटायुशौर्यम्। (पद्यम्)
Concept: जटायुशौर्यम्।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम्‌ अगच्छत्‌। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्‌। तं दृष्ट्वा शिष्या: तम्‌, 'अपसर, अपसर इति उच्चै: अवदन्‌। 

स: मनुष्य: अपृच्छत्‌- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद्‌ भिन्नम्, अहं च त्वद्‌ भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात्‌ श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्‌। यस्माद्‌ ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्‌' इति स्तोत्रं रचितवान्‌।

एवम्‌ आसेतुहिमाचलं पर्यटन्‌ अद्वैत-सिद्धान्तस्य प्रचारम्‌ अकरोत्‌ सः।
अष्टवर्षे चतुर्वेदी द्वादशे स्त्रवित्।
षोडशे कृतवान्‌ भाष्यं द्वात्रिंशे मुनिरभ्यगात्‌।।

(1) अवबोधनम्‌।   (4 तः 3)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।   1

शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।

  1. मलिनकाय: मनुष्य: शङ्करं सङ्कटात्‌ अरक्षत्‌ ।
  2. सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।

(ख) कः कं वदति?   1

'अपसर अपसर इति कं वदसि?'

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।   1

यस्मात्‌ ज्ञानं लभते स: गुरुः

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।   1

मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्‌।

(2) शब्दज्ञानम्‌।   (3 तः 2)

(क) सन्धिविग्रहं कुरुत।   1

पूर्वपदं उत्तरपदं च लिखत

  1. तत्रैव = ______ + एव।
  2. कस्मादपि = कस्मात्‌ + ______।

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।   1

'अ' 'आ'
(1) दरिद्रः (1) शरीरम्‌
(2) भिन्नम् (2) शिष्यः
  (3) मनुष्यः

(ग) गद्यांशात्‌ द्वे त्वान्त-अव्यये चित्वा लिखत।   1

(3) जालरेखाचित्ं पूरयत।   1

Appears in 1 question paper
Chapter: [0.12] आदिशङ्कराचार्यः। (गद्यम्)
Concept: आदिशक्ङराचार्य:

तालिकापूर्तिं कुरुत।

धातुसाधित-विशेषण-तालिका।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) ______ कथितवान्‌ कथ्यः ______
लभ्‌ (1 आ.प.) लब्धः ______ ______ लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: ______ प्रवेश्यः ______
Appears in 1 question paper
Chapter: [0.121] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

समानार्थकं पदं लिखत।

सुता =  ......।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

पद्ये शुद्धे पूर्णे च लिखत।

भिक्षुः क्वास्ति ______ पातु वः।।

Appears in 1 question paper
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Concept: चित्रकाव्यम्।

माध्यमभाषया सरलार्थ लिखत। 

एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्‌।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्‌।।

Appears in 1 question paper
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
Concept: मानवताधर्मः।
< prev  41 to 60 of 92  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Important Questions
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Geography [भूगोल]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Hindi [हिंदी]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी History and Political Science [इतिहास और राजनीति विज्ञान]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Mathematics 1 - Algebra [गणित १ - बीजगणित]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Mathematics 2 - Geometry [गणित २ - ज्यामिति]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Science and Technology 1 [विज्ञान और प्रौद्योगिकी १]
Important Questions for Maharashtra State Board SSC (Hindi Medium) इयत्ता १० वी Science and Technology 2 [विज्ञान और प्रौद्योगिकी २]
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×