मराठी

English Medium इयत्ता १० - CBSE Question Bank Solutions for Sanskrit

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit
< prev  41 to 60 of 1115  next > 

 जरा कस्य सकाशं सहसा न समधिरोहति?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

 कस्य विरुद्धमपि भोजनं परिपच्यते?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

Advertisements

 कियता बलेन व्यायामः कर्तव्यः?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अर्धबलस्य लक्षणम् किम्?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अर्धबलस्य लक्षणम् किम्?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ व्यायामः कर्त्तव्यः। (बलस्याधं)

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ विना जीवनं नास्ति। (विद्या)

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सूपकारः ______ भोजनं जिघ्रति। 

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

गात्राणां सुविभक्तता व्यायामेन संभवति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।      

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

यथानिर्देशमुत्तरत-

‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

यथानिर्देशमुत्तरत-

पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined
< prev  41 to 60 of 1115  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×