मराठी

Science (English Medium) इयत्ता ११ - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Elective)
< prev  81 to 100 of 599  next > 

अस्माभिः कुत्र प्रयतितव्यम्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

शक्रः केषां राजा आसीत्‌?

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

Advertisements

बोधिसत्वः परहितसुखसाधने ______ अभवत्‌।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

तत्रस्थिताः मीनाः जलाभावात्‌ ______ इव सञ्जाताः।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

स महात्मा स्वकौयसत्यतपोबलमेव तेषां ______ अमन्यत।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्वः __________आपेदे।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

तत् ______ तोयसमृद्धिमवाप।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

सप्रसङ्क व्याख्या कार्या ।

बहुषु जन्मान्तरेषु परोपकार-अभ्यासवशात्‌ तत्रस्थः अपि परहितसुखसाध ने व्यापृतः अभवत्‌।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

सप्रसङ्क व्याख्या कार्या ।

 अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

सप्रसङ्क व्याख्या कार्या ।

शीलवताम्‌ इह एव कल्याणः अभिप्रायाः वृद्धिम्‌ आप्नुवन्ति।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

आपीयमानम्‌ ।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अवेक्ष्य ।

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

स्पर्धमानम्‌ |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समापीड्यमानम्‌ |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

निःश्वस्य |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

रत्नायमानानि  |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अभिगम्य | 

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

संराधयन्‌  |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

विमृशन्‌ |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समुल्लोकयन्‌  |

[0.03] परोपकाराय सतां विभूतयः
Chapter: [0.03] परोपकाराय सतां विभूतयः
Concept: undefined > undefined
< prev  81 to 100 of 599  next > 
Advertisements
Advertisements
CBSE Science (English Medium) इयत्ता ११ Question Bank Solutions
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Biology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Chemistry
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (C++)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (Python)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Core
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Elective - NCERT
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Entrepreneurship
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Geography
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ History
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Mathematics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Physics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Political Science
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Psychology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×