मराठी

Science (English Medium) इयत्ता ११ - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Core)
< prev  1 to 20 of 528  next > 

अयम् पाठः कस्माद् ग्रन्थात् सङ्कलितः?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

जटिल: चीरवसनः मुवि पतितः कः आसीत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

Advertisements

रामः कम् पाणिना परिजग्राह?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

भरतम् कः अपृच्छत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

राज्ञां विजयमूलं किं भवति?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

राज्ञः कृते कीदृशः अमात्यः क्षेमकरः भवेत्

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सेनापतिः कीदृग् गुणयुक्तः भवेत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

बलेभ्यः यथाकालं किं दातव्यम्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

 मन्त्रः कीदृशः भवति?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

मेधावी अमात्यः राजानं काम् प्रापयेत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

 रामः ददर्श दुर्दर्श युगान्ते ______ यथा।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अङ्के ______ आरोप्य रामः सादर पर्यपृच्छत।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

कच्चित् काले ______?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

मन्त्री विजयमूलं हि राज्ञा भवति राघव!

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

 कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

दुर्दर्शम्‌ - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

परिष्वज्य है का - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined
< prev  1 to 20 of 528  next > 
Advertisements
Advertisements
CBSE Science (English Medium) इयत्ता ११ Question Bank Solutions
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Biology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Chemistry
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (C++)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (Python)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Core
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Elective - NCERT
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Entrepreneurship
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Geography
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ History
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Mathematics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Physics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Political Science
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Psychology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×