मराठी

Science (English Medium) इयत्ता ११ - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Elective)
< prev  1 to 20 of 599  next > 

स्भच्छध्वम्‌ इति मन्त्र: कस्मात्‌ वेदात्‌ सङ्कलितः:?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अस्माकम्‌ आकूति: कीदृशी स्यात्‌?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

Advertisements

अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने कः शब्द: प्रयुक्त:?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अस्मभ्यम्‌ इति कस्य शब्दस्य अर्थ:?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

ज्योतिषां ज्योति: क: कथ्यते?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

माध्वी: का: सन्तु?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

पृथिवीसूक्तं कस्मिन्‌ वेदे विद्यते?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।

______ सब्जानाना: उपासते।
[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।

 मे ______ शिवसड्ल्पम्‌ अस्तु।
[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।

______शतं शरद: शृणुवामा।
[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।

______ मधु क्षरन्ति।
[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined
शुद्ध विलोमपदं योजयत ।

जाग्रतः व:
नः अदीना:
दीना सुप्तस्य
[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितपदानाम्‌ आशय हिन्दी-भाषया स्पष्टीकुरुत ।

उपासते।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितपदानाम्‌ आशय हिन्दी-भाषया स्पष्टीकुरुत ।

सिन्धव।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितपदानाम्‌ आशय हिन्दी-भाषया स्पष्टीकुरुत ।

सवितः।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितपदानाम्‌ आशय हिन्दी-भाषया स्पष्टीकुरुत ।

जाग्रतः।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अधोलिखितपदानाम्‌ आशय हिन्दी-भाषया स्पष्टीकुरुत ।

पश्येम ।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

पश्येम, शृणुयाम, प्रब्रवाम, इति क्रियापदानि केन इन्द्रियेण सम्बद्धानि ?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

 वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपम्‌ पञ्चवाक्येषु चित्रयत।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

मनसः किं वैशिष्ट्यम्‌?

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined
< prev  1 to 20 of 599  next > 
Advertisements
Advertisements
CBSE Science (English Medium) इयत्ता ११ Question Bank Solutions
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Biology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Chemistry
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (C++)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (Python)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Core
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Elective - NCERT
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Entrepreneurship
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Geography
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ History
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Mathematics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Physics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Political Science
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Psychology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×