Advertisements
Advertisements
Question
आवृक्तिवाचकानि
अहम् एकं पाठं ______ (२) सम्यक् पठामि ।
Solution
अहम् एकं पाठं द्विवारं सम्यक् पठामि ।
RELATED QUESTIONS
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
अहम् एकं पाठं ______ (2) सम्यक पठामि । (आवृत्तिवाचकम्)
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
अस्माकं कुटुम्बं संवत्सरस्य ______ (1) पर्यटनार्थं गच्छति। (आवृत्तिवाचकम्)
भगवता व्यासेन ______ पुराणानि रचितानि।
छात्रः दिनस्य ______ अध्ययनं करोति।
आवृत्तिवाचकेन वाक्यं पूरयत।
छात्रः दिनस्य ______ (२) अध्ययनं करोति।
आवृत्तिवाचकेन वाक्यं पूरयत।
माता ______ (५) मम युतकं प्रक्षालितवती।
आवृत्तिवाचकेन वाक्यं पूरयत ।
तेन ______ (३) प्रयोगः कृतः ।
समृहवाचकं लिखत ।
समृहवाचकं लिखत ।
समृहवाचकं लिखत ।
समृहवाचकं लिखत ।
आवृक्तिवाचकानि
सप्ताहस्य ______ (३) संस्कृतवर्गः भवति ।
आवृत्तिवाचकानि।
दिनस्य ______ (९) लोकयानम् आगच्छति।
आवृत्तिवाचकम्।
वर्षस्य ______ (४) परीक्षा भवति।
आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
अहम् एकं पाठं ______ सम्यक् पठामि।