English

आवृक्तिवाचकानि अहम्‌ एकं पाठं (२) सम्यक्‌ पठामि । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

आवृक्तिवाचकानि
अहम्‌ एकं पाठं ______ (२) सम्यक्‌ पठामि ।

Fill in the Blanks

Solution

अहम्‌ एकं पाठं द्विवारं सम्यक्‌ पठामि ।

shaalaa.com
आवृत्तिवाचकाः समूहवाचकाश्च।
  Is there an error in this question or solution?
Chapter 11.3: सङ्ख्याविश्वम्। - सम्भाषापत्रम्‌ [Page 69]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 11.3 सङ्ख्याविश्वम्।
सम्भाषापत्रम्‌ | Q 3. (इ) (घ) | Page 69
Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.3 सङ्ख्याविश्वम्।
सम्भाषापत्रम्‌ | Q 3. (इ) (घ) | Page 100

RELATED QUESTIONS

योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।

अहम्‌ एकं पाठं ______ (2) सम्यक पठामि । (आवृत्तिवाचकम्‌)


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

अस्माकं कुटुम्बं संवत्सरस्य ______ (1) पर्यटनार्थं गच्छति। (आवृत्तिवाचकम्‌)


भगवता व्यासेन ______ पुराणानि रचितानि।


छात्रः दिनस्य ______ अध्ययनं करोति।


आवृत्तिवाचकेन वाक्यं पूरयत।

छात्रः दिनस्य ______ (२) अध्ययनं करोति।


आवृत्तिवाचकेन वाक्यं पूरयत।

माता ______ (५) मम युतकं प्रक्षालितवती।


आवृत्तिवाचकेन वाक्यं पूरयत ।
तेन ______ (३) प्रयोगः कृतः ।


समृहवाचकं लिखत ।


समृहवाचकं लिखत ।


समृहवाचकं लिखत ।


समृहवाचकं लिखत ।


आवृक्तिवाचकानि
सप्ताहस्य ______ (३) संस्कृतवर्गः भवति ।


आवृत्तिवाचकानि।

दिनस्य ______ (९) लोकयानम्‌ आगच्छति।


आवृत्तिवाचकम्‌।

वर्षस्य ______ (४) परीक्षा भवति।


आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

अहम्‌ एकं पाठं ______ सम्यक्‌ पठामि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×