English

भगवता व्यासेन ______ पुराणानि रचितानि। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

भगवता व्यासेन ______ पुराणानि रचितानि।

Options

  • अष्टादश

  • अष्टादशः

MCQ
Fill in the Blanks

Solution

भगवता व्यासेन अष्टादश प्राणानि रचितानि।

shaalaa.com
आवृत्तिवाचकाः समूहवाचकाश्च।
  Is there an error in this question or solution?
2021-2022 (March) Set 1

RELATED QUESTIONS

योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।

अहम्‌ एकं पाठं ______ (2) सम्यक पठामि । (आवृत्तिवाचकम्‌)


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

अस्माकं कुटुम्बं संवत्सरस्य ______ (1) पर्यटनार्थं गच्छति। (आवृत्तिवाचकम्‌)


छात्रः दिनस्य ______ अध्ययनं करोति।


आवृत्तिवाचकेन वाक्यं पूरयत।

छात्रः दिनस्य ______ (२) अध्ययनं करोति।


आवृत्तिवाचकेन वाक्यं पूरयत।

माता ______ (५) मम युतकं प्रक्षालितवती।


आवृत्तिवाचकेन वाक्यं पूरयत ।
तेन ______ (३) प्रयोगः कृतः ।


समृहवाचकं लिखत ।


समृहवाचकं लिखत ।


समृहवाचकं लिखत ।


समृहवाचकं लिखत ।


आवृक्तिवाचकानि
सप्ताहस्य ______ (३) संस्कृतवर्गः भवति ।


आवृत्तिवाचकानि।

दिनस्य ______ (९) लोकयानम्‌ आगच्छति।


आवृक्तिवाचकानि
अहम्‌ एकं पाठं ______ (२) सम्यक्‌ पठामि ।


आवृत्तिवाचकम्‌।

वर्षस्य ______ (४) परीक्षा भवति।


आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

अहम्‌ एकं पाठं ______ सम्यक्‌ पठामि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×