Advertisements
Advertisements
Question
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
मैं भी दौडूँ।- ______
Solution
अहम् अपि धावानि।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं प्रहसनं पश्यथ? - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोगों ने कथा सुनी! - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो बैल चरते हैं। - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम क्या करते हो? - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं पुस्तक पढ़ती हूँ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
गजा: अचलन् ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
युवानः अक्रीडन्।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं कविताम् अस्मरम् | - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वयम् भोजनम् अकरवाम । - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माता ने बच्चे को प्यार किया।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सेवकः पात्राणि प्रक्षालयिष्यति - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
स्थपतिः भवन निर्मास्यति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
आवां शाटिकां क्रेष्याव।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
भक्त देव को नमस्कार करेंगे।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
सेवको कार्याणि सम्पादयतः। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
युवां गृह गच्छथः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
श्रमिकः पाषाणं त्रोटयेत् ।
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सैनिकः देशं रक्षेत्।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
न्यायाधीश को न्याय करना चाहिए।- ______