Advertisements
Advertisements
Question
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो लड़कियाँ नाचती हैं।- ______
Solution
कन्ये नृत्यतः।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
युवा किम् कुरुथः? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
माता जलं पिबति।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
नृत्यांगनाः नृत्यन्ति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हाथी चलता है।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वृद्धजन धीरे-धीरे चलते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
महिलाएँ बातचीत करती हैं। - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम क्या करते हो? - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम लोग स्वाध्याय करते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी स्त्रियाँ भय त्यागें।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वृद्धः विश्राम करोतु।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
जनाः कर्मणि लग्नाः स्युः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
संगीतज्ञाः गायन्तु ।
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
यूयं पादकन्दुकं क्रीडथ।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
राधा जलं पिबेत् । - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मुझे अपने भविष्य की चिंता करनी चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
न्यायाधीश को न्याय करना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
समय पर भोजन करना चाहिए। - ______