English

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः- पश्यामि - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पश्यामि 

One Line Answer

Solution

पश्यामि = अहं नेत्राभ्यां पश्यामि।

shaalaa.com
मातुराज्ञा गरीयसी
  Is there an error in this question or solution?
Chapter 3: मातुराज्ञा गरीयसी - अभ्यासः [Page 25]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 3 मातुराज्ञा गरीयसी
अभ्यासः | Q 8.09 | Page 25

RELATED QUESTIONS

एकशरौरसंक्षिप्ता का रक्षितव्या?


केन लोकं युवतिरहितं कतुं निश्चयः कृतः?


प्रतिमानाटकस्य रचयिता कः?


दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?


रामेण प्रीणि पातकानि कानि उक्तानि?


लक्ष्मणेन किं कर्तुं निश्चयः कृतः?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दोषेषु बाह्यम्‌ अनुजं भरतं हनानि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

राज्ञा हस्तेन एव विसर्जितः।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पार्थिवस्य वनगमननिवृत्तिः भविष्यति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शारीरे अरिः प्रहरति। 


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम्‌ ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
'एनामुदिश्य देवतानां प्रणामः क्रियते ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। ______ _____

पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत- 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

परित्रातव्यः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

वक्तव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

रक्षितव्या 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

भवितव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

पुत्रवती


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

श्रोतुम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

धारयितुम्


अधोलिखितानां स्वभाषया भावार्थं लिखत-

शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

नवनृपतिविमशं नास्ति शद्धा प्रजानाम्‌।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यत्कृते महति क्लेशे राज्ये मे न मनोरथः।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्‌।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरे ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रहरति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

भर्ता ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रजानाम् ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेन।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

धैर्यसागरः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

करेणुः ।


अधोलिखितपदेषु सन्धिच्छेदः कार्यः 

रक्षितव्येति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गुणेनात्र ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरेऽरिः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

स्वजनस्तथा।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

येनाकार्यम्


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

किमप्यभिमतम्।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेनैव 


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
यत्कृते महति क्लेशे राज्ये मे न मनोरथः ______ _______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×