Advertisements
Advertisements
Question
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रजानाम् ।
Solution
प्रजानाम् = राज्ञः प्रथमं कर्तव्यं प्रजानाम् अनुरञ्जनम्।
APPEARS IN
RELATED QUESTIONS
एकशरौरसंक्षिप्ता का रक्षितव्या?
कैकेय्याः भर्ता केन समः आसीत्?
केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
प्रतिमानाटकस्य रचयिता कः?
शमस्य अभिषेकः कथं निवृत्तः?
दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
म॒या एकाकिना गन्तव्यम्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा हस्तेन एव विसर्जितः।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शारीरे अरिः प्रहरति।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
नवनुपतिविमशे नास्ति शङ्का प्रजानाम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
'एनामुदिश्य देवतानां प्रणामः क्रियते | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। | ______ | _____ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
वक्तव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
रक्षितव्या
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
पुत्रवती
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
श्रोतुम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
क्षोभितः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
धारयितुम्
अधोलिखितानां स्वभाषया भावार्थं लिखत-
शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यत्कृते महति क्लेशे राज्ये मे न मनोरथः।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रहरति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
भर्ता ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पार्थिवस्य ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेन।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
धैर्यसागरः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
करेणुः ।
अधोलिखितपदेषु सन्धिच्छेदः कार्यः
रक्षितव्येति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गुणेनात्र ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरेऽरिः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
स्वजनस्तथा।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
येनाकार्यम्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।