Advertisements
Advertisements
Question
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
म॒या एकाकिना गन्तव्यम्।
Solution
केन एकाकिना गन्तव्यम् ?
APPEARS IN
RELATED QUESTIONS
एकशरौरसंक्षिप्ता का रक्षितव्या?
स्वजनः कुत्र प्रहरति?
प्रतिमानाटकस्य रचयिता कः?
शमस्य अभिषेकः कथं निवृत्तः?
रामेण प्रीणि पातकानि कानि उक्तानि?
रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?
लक्ष्मणेन किं कर्तुं निश्चयः कृतः?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा हस्तेन एव विसर्जितः।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शारीरे अरिः प्रहरति।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् | ______ | ______ |
संवाद: | कः कथयति? | कं प्रति कथयति? |
न शक्नोमि रोषं धारयितुम् चक | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
'एनामुदिश्य देवतानां प्रणामः क्रियते | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। | ______ | _____ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
परित्रातव्यः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
वक्तव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
पुत्रवती
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
श्रोतुम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
गतः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
क्षोभितः
अधोलिखितानां स्वभाषया भावार्थं लिखत-
शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
भर्ता ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
अभिषेकः।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेन।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
धैर्यसागरः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पश्यामि
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम् ।
अधोलिखितपदेषु सन्धिच्छेदः कार्यः
रक्षितव्येति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरेऽरिः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
स्वजनस्तथा।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
खल्वस्मत्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
किमप्यभिमतम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेनैव
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
यत्कृते महति क्लेशे राज्ये मे न मनोरथः | ______ | _______ |