English

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः- दग्धुकामेव। - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

दग्धुकामेव। 

One Line Answer

Solution

दग्धुकामेव = दग्धुकामा + इव

shaalaa.com
मातुराज्ञा गरीयसी
  Is there an error in this question or solution?
Chapter 3: मातुराज्ञा गरीयसी - अभ्यासः [Page 25]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 3 मातुराज्ञा गरीयसी
अभ्यासः | Q 10.9 | Page 25

RELATED QUESTIONS

एकशरौरसंक्षिप्ता का रक्षितव्या?


शरीरे कः प्रहरति?


स्वजनः कुत्र प्रहरति?


कः मातुः परिवादं श्रोतुं न इच्छति?


केन लोकं युवतिरहितं कतुं निश्चयः कृतः?


प्रतिमानाटकस्य रचयिता कः?


शमस्य अभिषेकः कथं निवृत्तः?


रामेण प्रीणि पातकानि कानि उक्तानि?


रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति? 


लक्ष्मणेन किं कर्तुं निश्चयः कृतः?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

म॒या एकाकिना गन्तव्यम्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दोषेषु बाह्यम्‌ अनुजं भरतं हनानि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पार्थिवस्य वनगमननिवृत्तिः भविष्यति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शारीरे अरिः प्रहरति। 


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
नवनुपतिविमशे नास्ति शङ्का प्रजानाम्‌ ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ______ ______

संवाद: कः कथयति?   कं प्रति कथयति?
न शक्नोमि रोषं धारयितुम्‌ चक ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
'एनामुदिश्य देवतानां प्रणामः क्रियते ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। ______ _____

पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत- 


पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______। 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

परित्रातव्यः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

वक्तव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

रक्षितव्या 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

भवितव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

पुत्रवती


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

गतः 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

क्षोभितः 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

धारयितुम्


अधोलिखितानां स्वभाषया भावार्थं लिखत-

नवनृपतिविमशं नास्ति शद्धा प्रजानाम्‌।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यत्कृते महति क्लेशे राज्ये मे न मनोरथः।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रहरति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

भर्ता ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

अभिषेकः।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पार्थिवस्य ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

धैर्यसागरः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पश्यामि 


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम् ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम्।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गुणेनात्र ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

येनाकार्यम्


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

किमप्यभिमतम्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×