Advertisements
Advertisements
Question
कः मातुः परिवादं श्रोतुं न इच्छति?
Solution
रामः मातुः परिवादं श्रोतुं न इच्छति ।
APPEARS IN
RELATED QUESTIONS
एकशरौरसंक्षिप्ता का रक्षितव्या?
शरीरे कः प्रहरति?
स्वजनः कुत्र प्रहरति?
कैकेय्याः भर्ता केन समः आसीत्?
प्रतिमानाटकस्य रचयिता कः?
शमस्य अभिषेकः कथं निवृत्तः?
दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
रामेण प्रीणि पातकानि कानि उक्तानि?
लक्ष्मणेन किं कर्तुं निश्चयः कृतः?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
म॒या एकाकिना गन्तव्यम्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दोषेषु बाह्यम् अनुजं भरतं हनानि।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पार्थिवस्य वनगमननिवृत्तिः भविष्यति।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
नवनुपतिविमशे नास्ति शङ्का प्रजानाम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
'एनामुदिश्य देवतानां प्रणामः क्रियते | ______ | ______ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______।
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
वक्तव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
पुत्रवती
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
श्रोतुम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
विसर्जितः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
गतः
अधोलिखितानां स्वभाषया भावार्थं लिखत-
नवनृपतिविमशं नास्ति शद्धा प्रजानाम्।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
अभिषेकः।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रजानाम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेन।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
धैर्यसागरः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पश्यामि
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
करेणुः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम्।
अधोलिखितपदेषु सन्धिच्छेदः कार्यः
रक्षितव्येति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गुणेनात्र ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरेऽरिः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
स्वजनस्तथा।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
यत्कृते महति क्लेशे राज्ये मे न मनोरथः | ______ | _______ |