Advertisements
Advertisements
Question
शमस्य अभिषेकः कथं निवृत्तः?
Solution
कैकेय्याः वचनात् रामस्य अभिषेक निवृत्तः।
APPEARS IN
RELATED QUESTIONS
शरीरे कः प्रहरति?
स्वजनः कुत्र प्रहरति?
कैकेय्याः भर्ता केन समः आसीत्?
केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
प्रतिमानाटकस्य रचयिता कः?
रामेण प्रीणि पातकानि कानि उक्तानि?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
म॒या एकाकिना गन्तव्यम्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा हस्तेन एव विसर्जितः।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शारीरे अरिः प्रहरति।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
नवनुपतिविमशे नास्ति शङ्का प्रजानाम् | ______ | ______ |
संवाद: | कः कथयति? | कं प्रति कथयति? |
न शक्नोमि रोषं धारयितुम् चक | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
'एनामुदिश्य देवतानां प्रणामः क्रियते | ______ | ______ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
परित्रातव्यः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
वक्तव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
रक्षितव्या
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
पुत्रवती
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
श्रोतुम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
गतः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
क्षोभितः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
धारयितुम्
अधोलिखितानां स्वभाषया भावार्थं लिखत-
शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रहरति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
अभिषेकः।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पार्थिवस्य ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रजानाम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
धैर्यसागरः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
करेणुः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम्।
अधोलिखितपदेषु सन्धिच्छेदः कार्यः
रक्षितव्येति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गुणेनात्र ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरेऽरिः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
येनाकार्यम्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
खल्वस्मत्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेनैव
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।