English

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत- व्याघ्रः (द्वितीया− एकवचने) - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

व्याघ्रः (द्वितीया− एकवचने) - ______

One Word/Term Answer

Solution

व्याघ्रः (द्वितीया− एकवचने) - व्याघ्रम्

shaalaa.com
लालनगीतम्
  Is there an error in this question or solution?
Chapter 15: लालनगीतम् - अभ्यासः [Page 85]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 15 लालनगीतम्
अभ्यासः | Q 7.5 | Page 85

RELATED QUESTIONS

गीतं सस्वरं गायत।


किम् विकसति?


मन्दं कः गच्छति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सलिले नौका सेलति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

सलिले - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______


विलोमपदानि मेलयत-

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

सिंहः नीचैः क्रोशति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

हरिणः नवघासम् न खादति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×