Advertisements
Advertisements
Question
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
Options
आम्
न
Solution
सिंहः नीचैः क्रोशति।- न
APPEARS IN
RELATED QUESTIONS
किम् विकसति?
व्याघ्रः कुत्र गर्जति?
हरिणः किं खादति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सलिले नौका सेलति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पुष्पेषु चित्रपतङ्गाः डयन्ते।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
उष्ट्रः पृष्ठे भारं वहति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
धरणी - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
सलिले - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मन्दिरे - ______
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
हरिणः नवघासम् न खादति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
हरिण: (सप्तमी − बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
व्याघ्रः (द्वितीया− एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
घोटकराजः (सम्बोधन − एकवचने) - ______