Advertisements
Advertisements
Question
व्याघ्रः कुत्र गर्जति?
Solution
विपिने ।
APPEARS IN
RELATED QUESTIONS
का विहसति?
मन्दं कः गच्छति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पुष्पेषु चित्रपतङ्गाः डयन्ते।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सूर्ये उदिते धऱणी विहसति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
सलिले - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मन्दिरे - ______
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
धावनसमये अश्वः खादति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
उष्ट्रः पृष्ठे भारं न वहति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
पुष्पेषु चित्रपतङ्गाः डयन्ते।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
हरिणः नवघासम् न खादति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
चित्रपतङ्गः (प्रथमा-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]
भल्लुकः (तृतीया −एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
उष्ट्र: (पञ्चमी − द्विवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
हरिण: (सप्तमी − बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
व्याघ्रः (द्वितीया− एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
घोटकराजः (सम्बोधन − एकवचने) - ______