English

का विहसति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

का विहसति?

One Word/Term Answer

Solution

धरणी।

shaalaa.com
लालनगीतम्
  Is there an error in this question or solution?
Chapter 15: लालनगीतम् - अभ्यासः [Page 84]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 15 लालनगीतम्
अभ्यासः | Q 2. (क) | Page 84

RELATED QUESTIONS

गीतं सस्वरं गायत।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सलिले नौका सेलति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सूर्ये उदिते धऱणी विहसति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

धरणी - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______


विलोमपदानि मेलयत-

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

हरिणः नवघासम् न खादति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

चित्रपतङ्गः (प्रथमा-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

व्याघ्रः (द्वितीया− एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×