English

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-करालम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______

Options

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

MCQ
Fill in the Blanks

Solution

करालम् - भयङ्करम्

shaalaa.com
लालनगीतम्
  Is there an error in this question or solution?
Chapter 15: लालनगीतम् - अभ्यासः [Page 84]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 15 लालनगीतम्
अभ्यासः | Q 4.3 | Page 84

RELATED QUESTIONS

गीतं सस्वरं गायत।


का विहसति?


व्याघ्रः कुत्र गर्जति?


हरिणः किं खादति?


मन्दं कः गच्छति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सूर्ये उदिते धऱणी विहसति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

सलिले - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

सिंहः नीचैः क्रोशति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,

डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

_______________________________________

_______________________________________

_______________________________________

_______________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×