English

चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति, डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः _______________________________________ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,

डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

_______________________________________

_______________________________________

_______________________________________

_______________________________________

Answer in Brief

Solution

(क) सूर्य: उदेति।

(ख) खगा: कूजन्ति।

(ग) बाला: क्रीडन्ति।

(घ) कमलानि विकसन्ति।

(ङ) चित्रपतङ्गा: डयन्ते।

shaalaa.com
लालनगीतम्
  Is there an error in this question or solution?
Chapter 15: लालनगीतम् - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 15 लालनगीतम्
अभ्यासः | Q 8 | Page 86

RELATED QUESTIONS

गीतं सस्वरं गायत।


का विहसति?


किम् विकसति?


व्याघ्रः कुत्र गर्जति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

सलिले - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______


विलोमपदानि मेलयत-

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

सिंहः नीचैः क्रोशति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

चित्रपतङ्गः (प्रथमा-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

हरिण: (सप्तमी − बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

व्याघ्रः (द्वितीया− एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

घोटकराजः  (सम्बोधन − एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×