Advertisements
Advertisements
Question
हरिणः किं खादति?
Solution
नवघासम् ।
APPEARS IN
RELATED QUESTIONS
किम् विकसति?
व्याघ्रः कुत्र गर्जति?
मन्दं कः गच्छति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सलिले नौका सेलति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
उष्ट्रः पृष्ठे भारं वहति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सूर्ये उदिते धऱणी विहसति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मन्दिरे - ______
विलोमपदानि मेलयत-
मन्दम्
|
नूतनम्
|
नीचैः
|
स्निग्धम्
|
कठोरः
|
पर्याप्तम्
|
पुरातनम्
|
उच्चैः
|
अपर्याप्तम्
|
क्षिप्रम्
|
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
वने व्याघ्रः गर्जति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
चित्रपतङ्गः (प्रथमा-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]
भल्लुकः (तृतीया −एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
उष्ट्र: (पञ्चमी − द्विवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
हरिण: (सप्तमी − बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
घोटकराजः (सम्बोधन − एकवचने) - ______
चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति, डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः |
_______________________________________
_______________________________________
_______________________________________
_______________________________________