English

अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत । न्यायालयेन - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

न्यायालयेन 

One Line Answer

Solution

न्यायालयेन = तृतीय विभक्ति एकवचन

shaalaa.com
किन्तोः कुटिलता
  Is there an error in this question or solution?
Chapter 12: किन्तो: कुटिलता - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 12 किन्तो: कुटिलता
अभ्यासः | Q 6. (घ) | Page 106

RELATED QUESTIONS

भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता?


वाक्यमध्ये प्रविश्य सर्व कार्यं केन विनाश्यते?


नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्? 


भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत? 


भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत्? 


धर्मव्यवस्थापक: विधवाया: पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ?


लोका: किन्तु-युक्तां वार्तां केन कारणेन विगुणां गणयन्ति?  


किन्तो: सार्वदिक: प्रभाव: क:? 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहम्  _____  अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

तस्य स्वादसूत्रेण ______ अहं यथैव द्वितीयं ग्रासमगृह़ं तथैव 'किन्तुः' मम कणठनलिकामर्धत्।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

गरिष्ठवस्तुनो भोजने ______ अत्यावश्यकम्। 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

विगुण: कार्षापण: कुत्सितश्च पुत्र: ______ कदाचिदुपयुक्तो भवेत् | 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

राज्यतो लब्धाया भूमेरभियोगो बहो: ______ न्यायालये चलति स्म।  


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

मम सर्वोऽप्युत्साह : ______ | 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

जातस्य तस्या ______ अद्य तृतीयो दिवस: |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

प्रधान: एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ______ |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______| 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ | 


सन्धि-विच्छेद कुरूत ।

तत्रैवास्य 


सन्धि-विच्छेद कुरूत ।

किलैकोऽधिकारी 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

निर्मुच्य  


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

प्रविष्ट: 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आगत्य 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

परिज्ञातम्


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

कार्ये 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

अभियोक्तु : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

औषधिम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

किन्तु


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

गन्तुम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

मह्यं 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

विभीषिका 


विलोमशब्दान् लिखत ।

विगुण: 


विलोमशब्दान् लिखत ।

सुरक्षित: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

शत्रुता 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

धीर: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भयम् 


सन्धिविच्छेद कुरतत ।

बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×